Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

kleśo'dhikatarasteṣāmavyaktāsaktacetasām |
avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate ||5||

The Subodhinī commentary by Śrīdhara

nanu ca te'pi cettvāmeva prāpnuvanti tarhītareṣāṃ yuktatamatvaṃ kuta ityapekṣāyāṃ kleśākleśakṛtaṃ viśeṣamāha kleśa iti tribhiḥ | avyakte nirviśeṣe'kṣara āsaktaṃ ceto yeṣāṃ teṣāṃ kleśo'dhikataraḥ | hi yasmādavyaktaviṣayā gatirniṣṭhā dehābhimānibhirduḥkhaṃ yathā bhavatyevamavāpyate | dehābhimānināṃ nityaṃ pratyakpravaṇatvasya durghaṭatvāditi ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

idānīmetebhyaḥ pūrveṣāmatiśayaṃ darśayannāha kleśa iti | pūrveṣāmapi viṣayebhya āhṛtya saguṇe manaāveśe satataṃ tatkarmaparāyaṇatve ca paraśraddhopetatve ca kleśo'dhiko bhavatyeva | kintu avyaktāsaktacetasāṃ nirguṇabrahmacintanaparāṇāṃ teṣāṃ pūrvoktasādhanavatāṃ kleśa āyāso'dhikataro'tiśayenādhikaḥ |

atra svayameva hetumāha bhagavān avyaktā hi gatiḥ | hi yasmādakṣarātmakaṃ gantavyaṃ phalabhūtaṃ brahma duḥkhaṃ yathā syāttathā kṛcchreṇa dehavadbhirdehamānibhiravāpyate | sarvakarmasaṃnyāsaṃ kṛtvā gurumupasṛtya vedāntavākyānāṃ tena tena vicāreṇa tattadbhramanirākaraṇe mahān prayāsaḥ | pratyakṣasiddhastataḥ kleśo'dhikatarasteṣāmityuktam | yadyapyekameva phalaṃ tathāpi ye duṣkareṇopāyena prāpnuvanto bhavanti śreṣṭhā ityabhiprāyaḥ ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi kenāṃśena teṣāmapakarṣastatrāha kleśa iti | na kenāpi vyajyata ityavyaktaṃ brahma tatraivāsaktacetasāṃ tadevānububhūṣūṇāṃ teṣāṃ tatprāntau kleśo'dhikataraḥ | hi yasmādavyaktā gatiḥ kenāpi prakāreṇa vyaktībhavatisā gatirdehavadbhirjīvairduḥkhaṃ yathā bhavatyevamavāpyate | tathā hīndriyāṇāṃ śabdādijñānaviśeṣa eva śaktiḥ | na tu viśeṣatarajñānamiti | ata indriyanirodhasteṣāṃ nirviśeṣajñānamicchatāmavaśyakartavya eva | indriyāṇāṃ nirodhastu srotasvatīnāmiva srotonirodho duṣkara eva | yaduktaṃ sanatkumāreṇa

yatpādapaṅkajapalāśavilāsabhaktyā
karmāśayaṃ grathitamudgrathayanti santaḥ |
tadvanna riktamatayo yatayo |pi ruddha
srotogaṇāstamaraṇaṃ bhaja vāsudevam || [BhP 4.22.39]

kleśo mahāniha bhavārṇavamaplaveśāṃ
ṣaḍvarganakramasukhena titīrṣanti |
tattvaṃ harerbhagavato bhajanīyamaṅghriṃ
kṛtvoḍupaṃ vyasanamuttara dustarārṇam || [BhP 4.22.40] iti |

tāvatā kleśenāpi gatiryadyapyavāpyate | tadapi bhaktimiśreṇaiva | bhagavati bhaktiṃ vinā kevalabrahmopāsakānāṃ tu kevalakleśa eva lābho na tu brahmaprāptiḥ | yaduktaṃ brahmaṇā

teṣāmasau kleśala eva śiṣyate
nānyadyathā sthūlatuṣāvaghātinām | [BhP 10.14.4] iti ||5||

The Gītābhūṣaṇa commentary by Baladeva

nanu te'pi cettvāmeva prāpnuyustarhi pūrveṣāṃ yuktatamatvaṃ kiṃ nibandhanam ? tatrāha kleśo'dhiketi | avyaktāsaktacetasāmatisūkṣmanīrūpajīvātmasamādhiniratamanasāṃ teṣāmadhikataraḥ kleśaḥ | yadyapi pūrveṣāmapi tattanmadbhaktyasaṅgasamācāro madanyaviṣayebhyaḥ karaṇānāṃ pratyāhāraśca kleśo'styeva, tathāi tatrānandamūrtermama sphuraṇānna kleśatayā vibhāti | kuto'dha
िkataratvaṃ sudurāpāstam ? hi yasmādavyaktā gatiravyaktākṣaraviṣayā manovṛttirdehavadbhirdehābhimānibhirjanairduḥkhaṃ yathā syāttathāvāpyate | dehavantaḥ khalu sthūladehameva sucirādātmatvenānuśīlitavantaḥ
kathamaṇucaitanyaṃ sucirojjhitavimarśamātmatvenānuśīlituṃ prabhaveyuriti bhāvaḥ |

yattvatra vyācakṣate | saguṇaṃ nirguṇaṃ ceti dvirūpaṃ brahma | tatra saguṇopāsanamākāravadviṣayatvātsukaramapramādaṃ ca | nirguṇopāsanaṃ tu tattvābhāvādduḥkhakaraṃ sapramādaṃ ca | tacca nirguṇaṃ brahmākṣaraśabdenocyate | nairguṇyapratipattaye sapta viśeṣaṇāni anirdeśyaṃ vedāgocaraṃ, yato'vyaktaṃ jātyādiśūnyam | sarvatragaṃ vyāpi | acintyaṃ manasāpyagamyam | śrutiśca yato vāco nivartante aprāpya manasā saha [TaittU 2.4.1] ityādyā | kūṭasthaṃ mithābhūtamapi satyavatpratītaṃ jagatkūṭamucyate | yathā kūtakārṣāpaṇādi | tasminnādhyāsikasambandhenādhiṣṭhānatayā
sthitam | acaramavikāramato dhruvaṃ nityamiti | tadvidāṃ khalu gurūpasattipūrvakopaniṣadvicāratadarthamananatannididhyāsanairmahān kleśaḥ |

pūrveṣāṃ tu tairvinaiva gurūktabhagavatprasādāvirbhūtenājñānatatkāryavimardinā vijñānena bhagavatsvarūpabhūtanirguṇākṣarātmaikyalakṣaṇā muktiriti phalaikye'pi kleśākleśābhyāmapakarṣotkarṣāviti | tadidaṃ mandaṃ gatisāmānyātiti sūtre brahmaṇo dvairūpyanirāsāt | yathā tadakṣaramadhigamyate iti tasya vedavedyatvaśravaṇāt | yato vācaḥ ityāde kārtsnyāgocaratvārthatvāt | pravṛttinimittābhāvena nirguṇasyāpramāṇatvāttaucchyācca lakṣyatvaṃ tu na, sarvaśabdavācyatvasvīkārāt | sadaikāvasthasya vastunaḥ kūṭasthatvenābhidhānānna ca jagatkūṭam |

kavirmanīṣī paribhūḥ svayambhur
yāthātathyato'rthān vyadadhācchāśvatībhyaḥ samābhyaḥ [Īśopaniṣad 8]

ityādau tasya satyatvaśravaṇāt | yaśodāstanandhayavibhucidvigrahasya parabrahmatvaśravaṇena tadantasthanirguṇākṣarakalpanasya śraddhājāḍyakṛtatvāt ||5||

__________________________________________________________

Verses67

ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ |
ananyenaiva yogena māṃ dhyāyanta upāsate ||6||
teṣāmahaṃ samuddhartā mṛtyusaṃsārasāgarāt |
bhavāmi na cirātpārtha mayyāveśitacetasām ||7||

The Subodhinī commentary by Śrīdhara

madbhaktānāṃ tu matprasādādanāyāsenaiva siddhirbhavatītyāha ye tviti dvābhyām | ye mayi parameśvare sarvāṇi karmāṇi saṃnyasya samarpya matparā bhūtvā | māṃ dhyāyantaḥ | ananyena na vidyate'nyo bhajanīyo yasmiṃstenaiva | ekāntabhaktiyogenopāsata ityarthaḥ ||6||

teṣāmiti | evaṃ mayyāveśitaṃ ceto yaisteṣām | mṛtyuyuktātsaṃsārasāgarādahaṃ samyaguddhartācireṇa bhavāmi ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu phalaikye kleśālpatvādhikyābhyāsamutkarṣanikarṣau syātāṃ, tadeva tu nāsti nirguṇabrahmavidāṃ hi phalamavidyātatkāryanivṛttyā nirviśeṣaparamānandabodhabrahmarūpatā | saguṇabrahmavidāṃ tvadhiṣṭhānapramāyā abhāvenāvidyānivṛttyabhāvādaiśvaryaviśeṣaḥ kāryabrahmalokagatānāṃ phalam | ataḥ phalādhikyārthamāyāsādhikyaṃ na nyūnatāmāpādayatīitcet, na suguṇopāsanayā nirastasarvapratibandhānāṃ vinā gurūpadeśaṃ vinā ca śravaṇamanananididhyāsanādyāvṛttikleśaṃ svayamāvirbhūtena vedāntavākyeneśvaraprasādasahakṛtena tattvajñānodayādavidyātatkāryanivṛttyā brahmaloka evaiśvaryabhogānte
nirguṇabrahmavidyāphalaparamakaivalyopapatteḥ | sa etasmājjīvaghanātparātparaṃ puriśayaṃ puruṣamīkṣate iti śruteḥ sa prāptahiraṇyagarbhaiśvaryo bhogānta etasmājjīvaghanātsarvajīvasamaṣṭirūpātparācchreṣṭhāddhiraṇyagarbhātparaṃ vilakṣaṇaṃ śreṣṭhaṃ ca puriśayaṃ svahṛdayaguhāniviṣṭaṃ puruṣaṃ pūrṇaṃ pratyagabhinnamadvitīyaṃ paramātmānamīkṣate svayamāvirbhūtena vedāntapramāṇena sākṣātkaroti, tāvatā ca mukto bhavatītyarthaḥ | tathā ca vināpi prāguktakleśena saguṇabrahmavidāmīśvaraprasādena nirguṇabrahmavidyāphalaprāptiritīmam
arthamāha ye tviti dvyābhyām |

tuśabda uktāśaṅkānivṛttyarthaḥ | ye sarvāṇi karmāṇi mayi saṃnyasya saguṇe vāsudeve samarpya matparā ahaṃ bhagavān vāsudeva eva paraḥ prakṛṣṭaḥ prītiviṣayo yeṣāṃ te tathā santo'nanyenaiva yogena na vidyate māṃ bhagavantaṃ muktvānyadālambanaṃ yasya tādṛśenaiva yogena samādhinaikāntabhaktiyogāparanāmnā māṃ bhagavantaṃ vāsudevaṃ sakalasaundaryasāranidhānamānandaghanavigrahaṃ dvibhujaṃ caturbhujaṃ samastajanamanomohinīṃ muralīmantimanoharaiḥ saptabhiḥ svarairāpūrayantaṃ darakamalakaumodakīrathāṅgasaṅgipāṇipallavaṃ
narasiṃharāghavādirūpaṃ yathādarśitaviśvarūpaṃ dhyāyanta upāsate samānākāramavicchinnaṃ cittavṛttipravāhaṃ saṃtanvate samīpavartitayā'sate tisṭhanti tesāṃ mayyāveśitacetasāṃ mayi yathokta āveśitamekāgratayā praveśitaṃ ceto yaisteṣāmahaṃ satatopāsito bhagavānmṛtyusaṃsārasāgarāṃ mṛtyuyukto yaḥ saṃsāro mithyājñānatatkāryaprapañcaḥ sa eva sāgarā iva duruttarastasmātsamuddhartā samyaganāyasenordhve sarvabādhāvadhibhūte śuddhe brahmaṇi dhartā dhārayitā jñānāvaṣṭambhadānena bhavāmi na cirātkṣiprameva tasminneva janmani | he pārtheti sambodhanamāśvāsārtham ||67||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhaktānāṃ tu jñānaṃ vinaiva kevalayā bhaktyaiva sukhena saṃsārānmuktirityāha ye tviti | mayi yatprāntyarthaṃ saṃnyasya tyaktvā saṃnyāsaśabdasya tyāgārthatvāt | ananyenaiva jñānakarmatapasyādirahitenaiva yogena bhaktiyogena yaduktaṃ yatkarmabhiryattapasā jñānavairāgyataśca yat[BhP 11.20.32] ityanantaram |

sarvaṃ madbhaktiyogena madbhakto labhate'ñjasā |
svargāpavargaṃ maddhāma kathañcidyadi vāñchati || [BhP 11.20.33] iti |

nanu tadapi teṣāṃ saṃsārataraṇe kaḥ prakāra iti cet? satyam | teṣāṃ saṃsārataraṇaprakāre jijñāsā naiva jñāyate | yatastatprakāraṃ vinaivāhameva tāṃstārayiṣyāmītyāha teṣāmiti | tena bhagavato bhakteṣveva vātsalyaṃ na tu jñāniṣviti dhvaniḥ ||67||

The Gītābhūṣaṇa commentary by Baladeva

tathātmayāthātmyaṃ śrutvaivātmāṃśino mama kevalāṃ bhaktiṃ ye kurvanti, na tvātmasākṣātkṛtaye prayatante, teṣāṃ tu kevalayā madbhaktyaiva matprāptiracireṇaiva syādityāha ye tviti dvābhyām | ye madekāntino mayi matprāptyarthaṃ sarvāṇi svavihitānyapi karmāṇi saṃnyasya bhaktivikṣepakatvabuddhyā parityajya matparā madekapuruṣārthāḥ santo'nanyena kevalena macchravaṇādilakṣaṇena yogenopāyena māṃ kṛṣṇamupāsate | tallakṣaṇāṃ madupāsanāṃ kurvanti dhyāyantaḥ śravaṇādikāle'pi manniviṣṭamanasaḥ | teṣāṃ mayyāveśitacetasāṃ
madekānuraktamanasāṃ bhaktānāmahameva mṛtyuyuktātsaṃsārātsāgaravaddustarātsamuddhartā bhavāmi | na cirāttvarayā tatprāptivilambāsahamānastānahaṃ garuḍaskandhamāropya svadhāma prāpayāmītyarcirādinirapekṣā teṣāṃ maddhāmaprāptiḥ

nayāmi paramaṃ sthānamarcirādigatiṃ vinā |
garuḍaskandhamāropya yathecchamanivāritaḥ || iti vārāhavacanāt |

karmādinirapekṣāpi bhaktirabhīṣṭasādhikā

vai sādhanasampattiḥ puruṣārthacatuṣṭaye |
tayā vinā tadāpnoti naro nārāyaṇāśrayaḥ || iti nārāyaṇīyāt |

sarvadharmojjhitā viṣṇornāmamātraikajalpakāḥ |
sukhena yāṃ gatiṃ yānti na tāṃ sarve'pi dhārmikāḥ || iti pādmācca ||67||

__________________________________________________________

Like what you read? Consider supporting this website: