Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)
Verse 11.55
matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||55||
The Subodhinī commentary by Śrīdhara
ataḥ sarvaśāstrasāraṃ paramaṃ rahasyaṃ śṛṇvityāha matkarmakṛditi | madarthaṃ karma karotīti matkarmakṛt | ahameva paramaḥ puruṣārtho yasya saḥ | mamaiva bhakta āśritaḥ | putrādiṣu saṅgavarjitaḥ | nirvairaśca sarvabhūteṣu | evaṃ bhūto yaḥ sa māṃ prāpnoti | nānya iti ||55||
devairapi sudurdarśaṃ tapoyajñādikoṭibhiḥ |
bhaktāya bhagavānevaṃ viśvarūpamadarśayat ||
iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
viśvarūpadarśaṃ nāma ekādaśo'dhyāyaḥ ||
||11||
The Gūḍhārthadīpikā commentary by Madhusūdana
adhunā sarvasya gītāśāstrasya sārabhūto'rtho niḥśreyasārthināmanuṣṭhānāya puñjīkṛtyocyate maditi | madarthaṃ karma vedavihitaṃ karotīti matkarmakṛt | svargādikāmanāyāṃ satyāṃ kathamevamiti netyāha matparamaḥ | ahameva paramaḥ prāptavyatvena niścito na tu svargādiryasya saḥ | ataeva matprāptyāśayā madbhaktaḥ sarvaiḥ prakārairmama bhajanaparaḥ | putrādiṣu snehe sati kathamevaṃ syāditi netyāha saṅgavarjitaḥ | bāhyavastuspṛhāśūnyaḥ | śatruṣu dveṣe sati kathamevaṃ syāditi netyāha nivairaḥ sarvabhūteṣu | apakāriṣvapi dveṣaśūnyo
yaḥ sa māmetyabhedena | he pāṇḍava ! ayamarthastvayā jñātumiṣṭo mayopadiṣṭo nātaḥ paraṃ kiṃcitkartavyamastītyarthaḥ ||55||
śiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ viśvarūpadarśananirūpaṇaṃ nāma ekādaśo'dhyāyaḥ ||
||11||
The Sārārthavarṣiṇī commentary by Viśvanātha
atha bhaktiprakaraṇopasaṃhārārthaṃ saptamādhyāyādiṣu ye ye bhaktā uktāsteṣāṃ sāmānyalakṣaṇamāha matkarmakṛditi | saṅgavarjitaḥ saṅgarahitaḥ ||55||
kṛṣṇasyaiva mahaiśvaryaṃ mamaivāsmin raṇe jayaḥ |
ityarjuno niścikāyetyadhyāyārtho nirūpitaḥ ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvekādaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||11||
The Gītābhūṣaṇa commentary by Baladeva
atha svaprāptikarīmananyāṃ bhaktimupadiśannupasaṃharati maditi | matsambandhinī manmandiranirmāṇatadvimārjanamatpuṣpabāṭītulasīkānanasaṃskāratatsevanādīni karmādīni karotīti matkarmakṛt | matparamo māmeva na tu svargādikaṃ svapumarthaṃ jānan | madbhakto macchravaṇādinavavidhabhaktirasanirataḥ | saṅgavarjito madvimukhasaṃsargamasahamānaḥ | sarvabhūteṣu nirvairaḥ | teṣvapi madvimukheṣu pratikūleṣu satsu vairaśūnyaḥ | svakleśasya svapūrvakarmanimittakatvavimarśena teṣu vairanimittābhāvāt | evambhūto yo māṃ narākāraṃ kṛṣṇameti labhate, nānyaḥ
||55||
pūrṇaḥ kṛṣṇo'vatāritvāttadbhaktānāṃ jayo raṇe |
bhārate pāṇḍuputrāṇāmityekādaśanirṇayaḥ ||
iti śrīmadbhagavadgītopaniṣadbhāṣye ekādaśo'dhyāyaḥ
||11||
**********************************************************
Bhagavadgita 12