Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.55

matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūteṣu yaḥ sa māmeti pāṇḍava ||55||

The Subodhinī commentary by Śrīdhara

ataḥ sarvaśāstrasāraṃ paramaṃ rahasyaṃ śṛṇvityāha matkarmakṛditi | madarthaṃ karma karotīti matkarmakṛt | ahameva paramaḥ puruṣārtho yasya saḥ | mamaiva bhakta āśritaḥ | putrādiṣu saṅgavarjitaḥ | nirvairaśca sarvabhūteṣu | evaṃ bhūto yaḥ sa māṃ prāpnoti | nānya iti ||55||

devairapi sudurdarśaṃ tapoyajñādikoṭibhiḥ |
bhaktāya bhagavānevaṃ viśvarūpamadarśayat ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
viśvarūpadarśaṃ nāma ekādaśo'dhyāyaḥ ||
||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhunā sarvasya gītāśāstrasya sārabhūto'rtho niḥśreyasārthināmanuṣṭhānāya puñjīkṛtyocyate maditi | madarthaṃ karma vedavihitaṃ karotīti matkarmakṛt | svargādikāmanāyāṃ satyāṃ kathamevamiti netyāha matparamaḥ | ahameva paramaḥ prāptavyatvena niścito na tu svargādiryasya saḥ | ataeva matprāptyāśayā madbhaktaḥ sarvaiḥ prakārairmama bhajanaparaḥ | putrādiṣu snehe sati kathamevaṃ syāditi netyāha saṅgavarjitaḥ | bāhyavastuspṛhāśūnyaḥ | śatruṣu dveṣe sati kathamevaṃ syāditi netyāha nivairaḥ sarvabhūteṣu | apakāriṣvapi dveṣaśūnyo
yaḥ sa māmetyabhedena | he pāṇḍava ! ayamarthastvayā jñātumiṣṭo mayopadiṣṭo nātaḥ paraṃ kiṃcitkartavyamastītyarthaḥ ||55||

śiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāṃ viśvarūpadarśananirūpaṇaṃ nāma ekādaśo'dhyāyaḥ ||
||11||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha bhaktiprakaraṇopasaṃhārārthaṃ saptamādhyāyādiṣu ye ye bhaktā uktāsteṣāṃ sāmānyalakṣaṇamāha matkarmakṛditi | saṅgavarjitaḥ saṅgarahitaḥ ||55||

kṛṣṇasyaiva mahaiśvaryaṃ mamaivāsmin raṇe jayaḥ |
ityarjuno niścikāyetyadhyāyārtho nirūpitaḥ ||

iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsvekādaśo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||11||

The Gītābhūṣaṇa commentary by Baladeva

atha svaprāptikarīmananyāṃ bhaktimupadiśannupasaṃharati maditi | matsambandhinī manmandiranirmāṇatadvimārjanamatpuṣpabāṭītulasīkānanasaṃskāratatsevanādīni karmādīni karotīti matkarmakṛt | matparamo māmeva na tu svargādikaṃ svapumarthaṃ jānan | madbhakto macchravaṇādinavavidhabhaktirasanirataḥ | saṅgavarjito madvimukhasaṃsargamasahamānaḥ | sarvabhūteṣu nirvairaḥ | teṣvapi madvimukheṣu pratikūleṣu satsu vairaśūnyaḥ | svakleśasya svapūrvakarmanimittakatvavimarśena teṣu vairanimittābhāvāt | evambhūto yo māṃ narākāraṃ kṛṣṇameti labhate, nānyaḥ
||55||

pūrṇaḥ kṛṣṇo'vatāritvāttadbhaktānāṃ jayo raṇe |
bhārate pāṇḍuputrāṇāmityekādaśanirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye ekādaśo'dhyāyaḥ
||11||

**********************************************************

Bhagavadgita 12

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: