Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.52

śrībhagavānuvāca
sudurdarśamidaṃ rūpaṃ dṛṣṭavānasi yanmama |
devā apyasya rūpasya nityaṃ darśanakāṅkṣiṇaḥ ||52||

The Subodhinī commentary by Śrīdhara

svakṛtasyānugrahasyātidurlabhatvaṃ darśayana bhagavānuvāca sudurdarśamiti | yanmama viśvarūpaṃ tvaṃ dṛṣṭavānasi | idaṃ sudurdarśamatyantaṃ draṣṭumaśakyam | yato devā apyasya rūpasya nityaṃ sarvadā darśanamicchanti kevalam | na punaridaṃ paśyanti ||52||

The Gūḍhārthadīpikā commentary by Madhusūdana

svakṛtasyānugrahasyātidurlabhatvaṃ darśayan śrībhagavānuvāca sudurdarśamiti caturbhiḥ | mama yadrūpamidānīṃ tvaṃ dṛṣṭavānasi, idaṃ viśvarūpaṃ sudurdarśamatyantaṃ draṣṭumaśakyam | yato devā apyasya rūpasya nityaṃ sarvadā darśanakāṅkṣiṇo na tu tvamiva pūrvaṃ dṛṣṭavanto na vāgre drakṣyantītyabhiprāyaḥ | darśanākāṅkṣāyā nityatvokteḥ ||52||

The Sārārthavarṣiṇī commentary by Viśvanātha

darśitasya svarūpasya māhātmyamāha sudurdarśamiti tribhiḥ | devatā api asya darśanākāṅkṣiṇa eva na tu darśanaṃ labhante | tvaṃ tu naivedamapi spṛhayasi | manmūlasvarūpanarākāramahāmādhuryanityāsvādine tvaccakṣuse kathametadcoratām ? ataeva mayā divyaṃ dadāmi te cakṣuḥ iti divyaṃ cakṣurdattam | kintu divyacakṣuriva divyaṃ mano na dattamataeva divyacakṣuṣāpi tvayā na samyaktayā rocitaṃ manmānuṣarūpamahāmādhuryaikagrāhimanaskatvāt | yadi divyaṃ mano'pi tubhyamadāsyaṃ tadā devaloka iva bhavānapyetadviśvarūpa pūruṣasvarūpamarocayiṣyadeveti bhāvaḥ
||52||

The Gītābhūṣaṇa commentary by Baladeva

mayā pradarśitaṃ na vedayajñādhyayaniḥ ityādinā ślāghitaṃ ca sahasraśiraskaṃ madrūpaṃ śraddadhāno matpriyasakho'rjuno manuṣyabhāvabhāvite śrīkṛṣṇe mayi kadācidviślathabhāvo mābhūditi bhāvena svakarūpasya paramapuruṣārthatāmupadiśati sudurdarśamiti | sahasraśiraskaṃ madrūpaṃ durdarśameva | idaṃ ca mama kṛṣṇarūpaṃ sudurdarśam | nāhaṃ prakāśaḥ sarvasya ityukteḥ | yattvaṃ sucirāddṛṣṭavānasi kathamevaṃ pratyemīti cettatrāha devā apyasyeti | etacca daśamādau garbhastutyādinā prasiddhameva ||52||

__________________________________________________________

Like what you read? Consider supporting this website: