Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.51

arjuna uvāca
dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana |
idānīmasmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ ||51||

The Subodhinī commentary by Śrīdhara

tato nirbhayaḥ sannarjuna uvāca dṛṣṭvedamiti | sacetāḥ prasannacittaḥ | idānīṃ saṃvṛtto jāto'smi | prakṛtiṃ svāsthyaṃ ca prāpto'smi | śeṣaṃ spaṣṭam ||51||

The Gūḍhārthadīpikā commentary by Madhusūdana

tato nirbhayaḥ sanarjuna uvāca dṛṣṭvedamiti | idānīṃ sacetā bhayakṛtavyāmohābhāvenāvyākulacittaḥ saṃvṛtto'smi tathā prakṛtiṃ bhayakṛtavyathārāhityena svāsthyaṃ gato'smi | spaṣṭamanyat ||51||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca mahāmadhuramūrtiṃ kṛṣṇamālokyānandasindhusnātaḥ sannāha idānīmevāhaṃ sacetāḥ saṃvṛttaḥ saceto abhuvaṃ prakṛtiṃ gataḥ svāsthyaṃ prāpto'smi ||51||

The Gītābhūṣaṇa commentary by Baladeva

tato nirvyathaḥ prasannamanāḥ sannarjuna uvāca dṛṣṭvedamiti | he janārdana tavedaṃ saumyaṃ manojñaṃ caturbhujaṃ rūpaṃ dṛṣṭvāhamidānīṃ sacetāḥ prasannacittaḥ prakṛtiṃ vyathādyabhāvena svāsthyaṃ ca gataḥ saṃvṛtto jāto'smi | kīdṛśaṃ rūpamityāha mānuṣamiti | caitanyānandavigrahaḥ kṛṣṇo vakṣyamāṇaśrutismṛtibhyaḥ | sa hi yaduṣu | pāṇḍaveṣu dvibhujaḥ kadāciccaturbhujaśca krīḍati | tadubhayarūpasyāsya mānuṣavatsaṃsthānācceṣṭitācca | mānuṣabhāvenaiva
vyapadeśa iti prāgabhāṣi ||51||

__________________________________________________________

Like what you read? Consider supporting this website: