Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.50

saṃjaya uvāca
ityarjunaṃ vāsudevastathoktvā
svakaṃ rūpaṃ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamenaṃ
bhūtvā punaḥ saumyavapurmahātmā ||50||

The Subodhinī commentary by Śrīdhara

evamuktvā prāktanameva rūpaṃ matsakhaṃ prasannaṃ tava saumyaṃ janārdana idānīmadhunāsmi saṃvṛttaḥ saṃjātaḥ | kim ? sacetāḥ prasannacittaḥ | prakṛtiṃ svabhāvaṃ gataścāsmi ||50||

The Gūḍhārthadīpikā commentary by Madhusūdana

vāsudevo'rjunamiti prāguktamuktvā yathā pūrvamāsīttathā svakaṃ rūpaṃ kirīṭamakarakuṇḍalagadācakrādiyuktaṃ caturbhujaṃ śrīvatsakaustubhavanamālāpītāmbarādiśobhitaṃ darśayāmāsa bhūyaḥ punarāśvāsayāmāsa ca bhītamenamarjunaṃ bhūtvā punaḥ pūrvavatsaumyavapuranugraśarīro mahātmā paramakāruṇikaḥ sarveśvaraḥ sarvajña ityādikalyāṇaguṇākaraḥ ||50||

The Sārārthavarṣiṇī commentary by Viśvanātha

yathā svāṃśasya mahograrūpaṃ darśayāmāsa | tathā mahāmadhuraṃ svakaṃ rūpaṃ caturbhujaṃ kirīṭagadācakrādiyuktaṃ tatprārthitaṃ madhuraiśvaryamayaṃ bhūyo darśayāmāsa | tataḥ punaḥ sa mahātmā somyavapuḥ kaṭakakuṇḍaloṣṇīṣapītāmbaradharo dvibhujo bhūtvā bhītamenamāśvāsayāmāsa ||50||

The Gītābhūṣaṇa commentary by Baladeva

tato yadabhūttatsaṃjaya uvāca ityarjunamiti | vāsudevo'rjunaṃ prati pūrvoktamuktvā yathā saṅkalpenaiva sahasraśiraskaṃ rūpaṃ darśitavān tathaiva svakaṃ nīlotpalaśyāmalatvādiguṇakaṃ devakīputralakṣaṇaṃ caturbhujaṃ rūpaṃ darśayāmāsa evaṃ saumyavapuḥ sundaravigraho bhūtvā bhītamenamarjunaṃ punarāśvāsayāmāsa | mahātmā udāramanā ||50||

__________________________________________________________

Like what you read? Consider supporting this website: