Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.49

te vyathā ca vimūḍhabhāvo
dṛṣṭvā rūpaṃ ghoramīdṛṅmamedam |
vyapetabhīḥ prītamanāḥ punastvaṃ
tadeva me rūpamidaṃ prapaśya ||49||

The Subodhinī commentary by Śrīdhara

evamapi cettavedaṃ ghoraṃ rūpaṃ dṛṣṭvā vyathā bhavati tarhi tadeva rūpaṃ darśayāmītyāha ta iti | īdṛgīdṛśaṃ ghoraṃ madīyaṃ rūpaṃ dṛṣṭvā te ā te vyathā māstu | vimūḍhabhāvo vimūḍhatvaṃ ca māstu | vigatabhayaḥ prītamanāśca san punastvaṃ tadevedaṃ mama rūpaṃ prakarṣeṇa paśya ||49||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ ghoramīdṛganekabāhvādiyuktatvena bhayaṅkaraṃ mama rūpaṃ dṛṣṭvā sthitasya te tava vyathā bhayanimittā pīḍā bhūt | tathā madrūpadarśane'pi yo vimūḍhabhāvo vyākulacittatvamaparitoṣaḥ so'pi bhūt | kintu vyapetabhīrapagatabhayaḥ prītamanāśca san punastvaṃ tadeva caturbhujaṃ vāsudevatvādiviśiṣṭaṃ tvayā sadā pūrvadṛṣṭaṃ rūpamidaṃ viśvarūpopasaṃhāreṇa prakaṭīkriyamāṇaṃ prapaśya prakarṣeṇa bhayarāhityena santoṣeṇa ca paśya ||49||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhoḥ parameśvara ! māṃ tvaṃ kiṃ na gṛhṇāsi ? yadanicchate'pi mahyaṃ punaridameva balādditsasi | dṛṣṭvedaṃ tavaiśvaryaṃ mama gātrāṇi vyathante, mano me vyākulībhavati | muhurahaṃ mūrcchāmi | tavāsmai paramaiśvaryāya dūrata eva mama namo namo'stu, na kadāpyahaṃ evaṃ draṣṭuṃ prārthayiṣye | kṣamasva kṣamasva | tadeva mānuṣākāraṃ vapurapūrvamādhuryadhuryasmitahasitasudhāsāravarṣimukhacandraṃ me darśaya darśayeti vyākulamarjunaṃ prati sāśvāsamāha te iti ||49||

The Gītābhūṣaṇa commentary by Baladeva

yacca tasminneva madrūpe saṃhartṛtvaṃ mayā pradarśitaṃ tatkhalu drapadīpragharṣaṇaṃ vīkṣyāpi tuṣṇīṃ sthitā bhīṣmādayaḥ sarve tatpragharṣaṇakupitena mayaiva nihantavyā na tu tannihananabhārastaveti bodhayitumatastena tvaṃ vyathito mābhūrityāha te vyatheti | tadeva caturbhujaṃ prārthitarūpam ||49||

__________________________________________________________

Like what you read? Consider supporting this website: