Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.48

na vedayajñādhyayanairna dānair
na ca kriyābhirna tapobhirugraiḥ |
evaṃrūpaḥ śakya ahaṃ nṛloke
draṣṭuṃ tvadanyena kurupravīra ||48||

The Subodhinī commentary by Śrīdhara

etaddarśanamatidurlabhaṃ labdhvā tvaṃ kṛtārtho'sītyāha na vedeti | vedādhyayanamavyatirekeṇa yajñādhyayanasyābhāvādyajñaśabdena yajñavidyāḥ kalpasūtrādyā lakṣyante | vedānāṃ yajñavidyānāṃ cādhyayanairityarthaḥ | na ca dānaiḥ | na ca kriyābhiragnihotrādibhiḥ | na cograistapobhiścāndrāyaṇādibhiḥ | evaṃrūpo'haṃ tvatto'nyena manuṣyaloke draṣṭuṃ śakyaḥ | api tu tvameva kevalaṃ matprasādena dṛṣṭvā kṛtārtho'si ||48||

The Gūḍhārthadīpikā commentary by Madhusūdana

etadrūpadarśanātmakamatidurlabhaṃ matprasādaṃ labdhvā kṛtārtha evāsi tvamityāha na vedeti | vedānāṃ caturṇāmapi adhyayanairakṣaragrahaṇarūpaiḥ, tathā mīmāṃsākalpasūtrādidvārā yajñānāṃ vedabodhitakarmaṇāmadhayayanairarthavicārarūpairvedayajñādhyayanaiḥ | dānaistulīpuruṣādibhiḥ | kriyābhiragnihotrādiśrautakarmabhiḥ | tapobhiḥ kṛcchracāndrāyaṇādibhirugraiḥ kāyendriyaśoṣakatvena duṣkarairevaṃrūpo'haṃ na śakyo nṛloke manuṣyaloke draṣṭuṃ tvadanyena madanugrahahīnena he kurupravīra ! śakyo'hamiti vaktavye visargalopaśchāndasaḥ
| pratyekaṃ nakārābhyāso niṣedhadāḍhyāya | na ca kriyābhirityatra cakārādanuktasādhanāntarasamuccayaḥ ||48||

The Sārārthavarṣiṇī commentary by Viśvanātha

tubhyaṃ darśitamidaṃ rūpaṃ tu vedādisādhanairapi durlabhamityāha na vedeti | tvatto'nyena na kenāpyahamevaṃrūpo draṣṭuṃ śakyaḥ | śakyo'hamiti | yaddvayalopāvārṣau | tasmādalabhyalābhamātmano matvā tvamasminneveśvare, sarvadurlabhe rūpe manoniṣṭhāṃ kuru | etadrūpaṃ dṛṣṭvāpyalaṃ te punarme mānuṣarūpeṇa didṛkṣiteneti bhāvaḥ ||48||

The Gītābhūṣaṇa commentary by Baladeva

atha sahasraśīrṣādilakṣaṇasyaiśvararūpasya pumarthatāmāha na vedeti | vedānāmadhyayanairakṣaragrahaṇaiḥ | yajñānāmadhayayanairmīmāṃśākalpasūtrebhyo'rpaṇaiḥ | kriyābhiragnihotrādikarmabhiḥ | tapobhiḥ kṛcchrādibhirugrairdehaśoṣakatvena duṣkaraiḥ | ebhiḥ kevalairvedādhyayanādibhirbhaktiyuktāttvatto'nyena bhaktiriktena kenāpi puṃsā evaṃrūpo'haṃ draṣṭuṃ na śakyo, bhaktiṃ vinā bhūtāni vedādhyayanādīni maddarśanasādhanāni na bhavantīti | yaduktaṃ

dharmaḥ satyādayopeto vidyā tapasānvitā |
madbhaktyāpetamātmānaṃ na samyakprapunāti hi || iti |

tvayā tu bhaktimatā dṛṣṭa evāhamanyaiśca bhaktimadbhirdevādibhiḥ | śakyo'hamiti vaktavye visargalopaśchāndasaḥ | nakārābhyāso niṣedhāḍhyārthaḥ | nṛloke ityuktestalloke tadbhaktā devā bahavastaddraṣṭuṃ śaknuvantītyuktam ||48||

__________________________________________________________

Like what you read? Consider supporting this website: