Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.45

adṛṣṭapūrvaṃ hṛṣito'smi dṛṣṭvā
bhayena ca pravyathitaṃ mano me |
tadeva me darśaya deva rūpaṃ
prasīda deveśa jagannivāsa ||45||

The Subodhinī commentary by Śrīdhara

evaṃ kṣamāpayitvā prārthayate adṛṣṭapūrvamiti dvābhyām | he deva pūrvamadṛṣṭaṃ tava rūpaṃ dṛṣṭvā hṛṣito hṛṣṭo'smi | tathā bhayena ca me manaḥ pravyathitaṃ pracalitam | tasmānmama vyathānivṛntaye tadeva rūpaṃ darśaya | he devaśa he jagannivāsa prasanno bhava ||45||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamaparādhakṣamāṃ prārthya punaḥ prāgrūpadarśanaṃ viśvarūpopasaṃhareṇa prārthayate adṛṣṭapūrvamiti dvābhyām | kadāpyadṛṣṭapūrvaṃ pūrvamadṛṣṭaṃ viśvarūpaṃ dṛṣṭvā hṛṣito hṛṣṭo'smi | tadvikṛtarūpadarśanajena bhayena ca pravyathitaṃ vyākulīkṛtaṃ mano me | atastadeva prācīnameva mama prāṇāpekṣayāpi priyaṃ rūpaṃ me darśaya he deva he deveśa he jagannivāsa prasīda prāgrūpadarśanarūpaṃ prasādaṃ me kuru ||45||

The Sārārthavarṣiṇī commentary by Viśvanātha

yadyapyadṛṣṭapūrvamidaṃ te viśvarūpātmakaṃ vapurdṛṣṭvā hṛṣito'smi tadapyasya ghoratvādbhayena manaḥ pravyathitamabhūt | tasmāttadeva mānuṣaṃ rūpaṃ matprāṇakoṭyadhikapriyaṃ mādhuryapārāvāraṃ vasudevanandanākāraṃ me darśaya prasīdetyalaṃ tavaitādṛśaiśvaryasya darśanāyeti bhāvaḥ | deveśeti tvaṃ sarvedvānāmīśvaraḥ sarvajagannivāso bhavasyeveti mayā pratītamiti bhāvaḥ | atra viśvarūpadarśanakāle sarvasvarūpamūlabhūtaṃ narākāraṃ kṛṣṇavapustatraiva sthitamapi yogamāyācchāditatvādarjunena na dṛṣṭamiti gamyate ||45||

The Gītābhūṣaṇa commentary by Baladeva

atha kiṃ vakṣi kiṃ cecchasīti cettatrāha adṛṣṭeti | tvayi kṛṣṇe sattvena jñātamapīdamaiśvaraṃ rūpaṃ dṛṣṭvāhaṃ harṣito'smi matsakhasyedamasādhāraṇaṃ rūpamiti mudito'smi manaśca mama tadghoratvadarśanajena bhayena pravyathitaṃ bhavati | ata idaṃ prārthayedevetyādi sarvadevaniyantā tatsarvādhāraḥ pareśastvamasīti mayā pratyakṣīkṛtamataḥparaṃ tadantarbhāvya tadeva madabhīṣṭaṃ kṛṣṇarūpaṃ darśaya prādurbhāvayetyarthaḥ ||45||

__________________________________________________________

Like what you read? Consider supporting this website: