Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.41-42

sakheti matvā prasabhaṃ yaduktaṃ
he kṛṣṇa he yādava he sakheti |
ajānatā mahimānaṃ tavedaṃ
mayā pramādātpraṇayena vāpi ||41||

yaccāvahāsārthamasatkṛto'si
vihāraśayyāsanabhojaneṣu |
eko'tha vāpyacyuta tatsamakṣaṃ
tatkṣāmaye tvāmahamaprameyam ||42||

The Subodhinī commentary by Śrīdhara

idānīṃ bhagavantaṃ kṣamāpayati sakhetīti dvyābhyām | tvaṃ prākṛteḥ sakhetyevaṃ matvā prasabhaṃ haṭhāttiraskāreṇa yaduktaṃ tatkṣāmaye tvāmityuttareṇānvayaḥ | kiṃ tat? he kṛṣṇa he yādava he sakheti ca | sandhirārṣam | prasabhoktau hetuḥ tava mahimānaṃ idaṃ ca viśvarūpamajānatā ca mayā pramādātpraṇayena snehena yaduktamiti ||41||

kiṃ ca yacceti | he acyuta ! yacca parihāsārthaṃ krīḍādiṣu tiraskṛto'si | ekatra ekalaḥ | sakhīn vinā rahasi sthita ityarthaḥ | athavā tatsamakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato'pi | tatsarvamaparādhajātaṃ tvāmaprameyamacintyaprabhāvaṃ kṣāmaye kṣamāṃ kārayāmi ||42||
madhusūdanaḥ yato'haṃ tvanmāhātmyāparijñānādaparādhānajasrāmakārṣaṃ tataḥ paramakāruṇikaṃ tvāṃ praṇamyāparādhakṣamāṃ kāryāmītyāha sakhetīti dvābhyām | tvaṃ mama sakhā samānavayā iti matvā prasabhaṃ svotkarṣakhyāpanarūpeṇābhibhavena yaduktaṃ mayā tavedaṃ viśvarūpaṃ tathā mahimānamaiśvaryātiśayamajānatā | puṃliṅgapāṭha imaṃ viśvarūpātmakaṃ mahimānaṃ ajānatā | pramādāccittavikṣepātpraṇayena snehena vāpi kimuktamityāha he kṛṣṇa he yādava he sakheti ||41||

yaccāvahāsārthaṃ parihāsārthaṃ vihāraśayyāsanabhojaneṣu vihāraḥ krīḍā vyāyāmo , śayyā tūlikādyāstaraṇaviśeṣaḥ, āsanaṃ siṃhāsanādi | bhojanaṃ bahūnāṃ paṅkāvaśanaṃ teṣu viṣayabhūteṣu asatkṛto'si mayā paribhūto'si ekaḥ sakhīn vihāya rahasi sthito tvam | athavā tatsamakṣaṃ teṣāṃ sakhīnāṃ samakṣaṃ , he'cyuta ! sarvadā nirvikāra ! tatsarvaṃ vacanarūpamasatkaraṇarūpaṃ cāparādhajātaṃ kṣāmaye kṣāmayāmi tvāmaprameyamacintyaprabhāveṇa nirvikāreṇa ca paramakāruṇikena bhagavatā tvanmāhātmyānabhijñasya
mamāparādhāḥ kṣantavyā ityarthaḥ ||42||

The Sārārthavarṣiṇī commentary by Viśvanātha

hanta hantaitādṛśamahāmahaiśvaryamattvayyahaṃ kṛtamahāparādhapuñjo'smītyanutāpamāviṣkurvannāha sakhetīti | he kṛṣṇeti | tvaṃ vasudevanāmno narasyārdharathatvenāpyaprasiddhasya putraḥ kṛṣṇa iti prasiddhaḥ | he yādaveti | yaduvaṃśasya tava nāsti rājatvaṃ, mama tu puruvaṃśasyāstyeva rājatvam | he sakheti | sandhirārṣaḥ | tadapi tvayā saha mama yatsakhyaṃ tatra tava paitrikaprabhāvo na hetuḥ | nāpi kaulikaḥ | kintu tāvaka evetyabhiprāyato yeatprasabhaṃ satiraskāramuktaṃ mayā tatkṣāmaye kṣamayāmītyuttareṇānvayaḥ | tavedaṃ viśvarūpātmakaṃ
svarūpameva mahimānaṃ pramādādvā praṇayena snehena parihāsārthaṃ vihārādiṣvasatkṛto'si tvaṃ satyavādī niṣkapaṭaḥ paramasarala ityādivakroktyā tiraskṛto'si | tvamekaḥ sakhīn vinaiva rahasi | athavā tatsamakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ samakṣaṃ purato'si yadā sthitastadā jātaṃ tatsarvamaparādhasahasraṃ kṣāmaye | he prabho ! kṣamasvetyanunayāmītyarthaḥ ||4142||

The Gītābhūṣaṇa commentary by Baladeva

evamarjunaḥ sahasraśīrṣādilakṣaṇaṃ svasakhaṃ kṛṣṇaṃ vilokya saṃstutya praṇamya ca svasakhyasyaiśvaryajñānasaṃmiśratvāttadanurūpamanunayati sakheti dvābhyām | kṛṣṇo bhagavānme sakhā mitramiti matvā niścitya tavedaṃ sahasraśīrṣatvādilakṣaṇaṃ mahimānamajānatānanubhavatā mayā pramādādanavadhānataḥ praṇayena sakhyapremṇā yattvāṃ prati prasabhaṃ haṭhāduktam | tadidānīṃ kṣāmaye kṣamayāmi | kiṃ taditi cettatrāha he kṛṣṇetyādi | sakhetītyatra sandhiśchāndasaḥ | etāni trīṇi sambodhanānyanādaragarbhāṇi he kṛṣṇety
atra śrīpūrvakatvābhāvāt | he yādavetyatra rājyavaṃśyatvābhāvāvedanāt | he sakhetyatra savayastvamātrasūcanāt | kiṃ ca, yacca vihārādiṣvavahāsārthaṃ parihāsāyāsatkṛto'si satyavāksaralo niṣkapaṭastvamityevaṃ vyañjakaśabdairavajñāto'si | ekaḥ sakhīn vinā vijane sthitastatsamakṣaṃ teṣāṃ parihasatāṃ sakhīnāṃ purato sthita ityarthaḥ | tatsarvavacanarūpamasatkārarūpaṃ vāparādhajātaṃ kṣāmaye kṣamasva prabho bhagavannityanunayāmi | he acyuteti satyapyaparādhe'vicyutasakhetyarthaḥ | aprameyamatarkyaprabhāvam ||4142||

__________________________________________________________

Like what you read? Consider supporting this website: