Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.26-27

amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṃghaiḥ |
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ||26||

vaktrāṇi te tvaramāṇā viśanti
daṃṣṭrākarālāni bhayānakāni |
kecidvilagnā daśanāntareṣu
saṃdṛśyante cūrṇitairuttamāṅgaiḥ ||27||

The Subodhinī commentary by Śrīdhara

yaccānyaddraṣṭumicchasītyanenāsmin saṅgrāme bhāvijayaparājayādikaṃ ca mama dehe paśyeti yadbhagavatoktaṃ tadidānīṃ paśyannāha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve | avanipālānāṃ jayadrathādīnāṃ rājñāṃ saṅghaiḥ samūhaiḥ sahaiva | tava vaktrāṇi viśantītyuttareṇānvayaḥ | tathā bhīṣmaśca droṇaścāsau sūtaputraḥ karṇaśca | na kevalaṃ ta eva viśanti | api tu pratiyoddhāro'smadīyā ye yodhamukhyāḥ śikhaṇḍidhṛṣṭadyumnādayastaiḥ saha ||26||

vakrāṇīti ye ete sarve tvaramāṇā dhāvantastava daṃṣṭrābhiḥ karālāni vikṛtāni bhayṅkarāṇi vaktrāṇi viśanti teṣāṃ madhye keciccūrṇīkṛtairuttamāṅgaiḥ śirobhirupalakṣitā dantasandhiṣu saṃśliṣṭāḥ saṃdṛśyante ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

asmākaṃ jayaṃ pareṣāṃ parājayaṃ ca sarvadā draṣṭumiṣṭaṃ paśya mama dehe guḍākeśa yaccānyaddraṣṭumicchasīti bhagavadādiṣṭamadhunā paśyāmītyāha amīti pañcabhiḥ | amī ca dhṛtarāṣṭrasya putrā duryodhanaprabhṛtayaḥ śataṃ sodarā yuyutsuṃ vinā sarve tvāṃ tvaramāṇā viśantītyagretanenānvayaḥ | atibhayasūcakatvena kriyāpadanyūnatvamatra guṇa eva | sahaivāvanipālānāṃ khalvādīnāṃ rājñāṃ saṃghaistvāṃ viśanti | na kevalaṃ duryodhanādaya eva viśanti kintu ajayatvena sarvaiḥ sambhāvito'pi bhīṣmo
droṇaḥ sūtaputraḥ karṇastathāsau sarvadā mama vidveṣṭā sahāsmadīyairapi parakīyairiva dhṛṣṭadyumnaprabhṛtibhiryodhamukhyaistvāṃ viśantīti sambandhaḥ ||26||

amī dhṛtarāṣṭraputraprabhṛtayaḥ sarve'pi te tava daṃṣṭrākarālāni bhayānakāni vaktrāṇi te tvaramāṇā viśanti | tatra ca keciccūrṇitairuttamāṅgaiḥ śirobhirviśiṣṭā daśanāntareṣu vilagnā viśeṣeṇa saṃlagnā dṛśyante mayā samyagasandehena ||27||

The Gītābhūṣaṇa commentary by Baladeva

yaccānyaddraṣṭumicchasi ityanenāsmin yuddhe bhaviṣyajjayaparājayādikaṃ ca maddehe paśyeti yadbhagavatoktaṃ tadadhunā paśyannāha amī ceti pañcabhiḥ | amī dhṛtarāṣṭrasya putrā duryodhanādayaḥ sarve'vanipālasaṃghaiḥ śalyajayadrathādibhūpavṛndaiḥ saha tvaramāṇāḥ santaste vaktrāṇi viśantītyuttareṇānvayaḥ | ajeyatvena khyātā ye bhīṣmādayaste'pi | asāviti sarvadaiva madvidveṣītyarthaḥ | sūtaputraḥ karṇaḥ | na kevalaṃ ta eva kintvasmadīyā ye yodhamukhyā dhṛṣṭadyumnādayaḥ taiḥ saheti te'pi praviśantīti sahoktiralaṅkāraḥ | keciditi teṣāṃ
madhye keciccūrṇitairuttamāṅgairmastakaiḥ sahitā daśanāntareṣu dantasandhiṣu vilagnāḥ saṃdṛśyante mayā ||2627||

__________________________________________________________

Like what you read? Consider supporting this website: