Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.22

rudrādityā vasavo ye ca sādhyā
viśve'śvinau marutaścoṣmapāśca |
gandharvayakṣāsurasiddhasaṃghā
vīkṣante tvāṃ vismitāścaiva sarve ||22||

The Subodhinī commentary by Śrīdhara

kiṃ cānyatrudreti | rudrādityā vasavo ye ca sādhyāḥ | rudrādayao gaṇāḥ | viśve'śvinau | viśve devāḥ | aśvinau ca devau | marutaśca vāyavaḥ | ūṣmapāśca pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ | smṛteśca yāvaduṣṇaṃ bhavedannaṃ tāvadaśnanti vāgvatāḥ | tāvadaśnanti pitaro yāvannoktā havirguṇāḥ || iti | gandharvāśca yakṣāśca asurāśca virocanādayaḥ | siddhasaṅghāḥ siddhānāṃ saṅghāśca | sarva eva vismitāḥ santa tvāṃ vīkṣanta ityanvayaḥ ||22||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ cānyatrudreti | rudrāścādityāśca vasavo ye ca sādhyā nāma devagaṇā viśve tulyavibhaktikaviśvadevaśabdābhyāmucyamānā devagaṇā aśvinau nāsatyadamrau maruta ekonapañcāśaddevagaṇā ūṣmapāśca pitaro gandharvāṇāṃ yakṣāṇāṃ asurāṇāṃ siddhānāṃ ca saṃghāḥ samūhā vīkṣante paśyanti tvā tvāṃ tādṛśādbhutadarśanātte sarva eva vismitāśca vismayamalaukikacamatkāraviśeṣamāpadyante ca ||22||

The Sārārthavarṣiṇī commentary by Viśvanātha

uṣmāṇaṃ pibantīti uṣmapāḥ pitaraḥ | uṣmabhāgā hi pitaraḥ iti śruteḥ ||22||

The Gītābhūṣaṇa commentary by Baladeva

rudreti sphuṭam | uṣmapāḥ pitaraḥ uṣmāṇaṃ pibanti iti nirukteḥ | uṣmabhāgā hi pitaraḥ iti śruteśca ||22||

__________________________________________________________

Like what you read? Consider supporting this website: