Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.21

amī hi tvā surasaṃghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti |
svastītyuktvā maharṣisiddhasaṃghāḥ
stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ ||21||

The Subodhinī commentary by Śrīdhara

kiṃ ca amī hīti | amī surasaṃghā bhītāḥ santastvāṃ viśanti śaraṇaṃ praviśanti | teṣāṃ madhye kecidatibhītā dūrata eva sthitvā kṛtasampuṭakarayugalāḥ santo gṛṇanti jaya jaya rakṣa rakṣeti prārthayante | spaṣṭamanyat ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

adhunā bhūbhārasaṃharakāritvamātmanaḥ prakaṭayantaṃ bhagavantaṃ paśyannāha amīti | amī hi surasaṃghā vasvādidevagaṇā bhūbhārāvatārārthaṃ manuṣyarūpeṇāvatīrṇā yudhyamānāḥ santastvā tvāṃ viśanti praviśanto dṛśyante | evamasurasaṅghā iti padacchedena bhūbhārabhūtā duryodhanādayastvāṃ viśantītyapi vaktavyam | evamubhayorapi senayoḥ kecidbhītāḥ palāyane'pyaśaktāḥ santaḥ prāñjalayo gṛṇanti stuvanti tvām | evaṃ pratyupasthite yuddha utpātādinimittānyupalakṣya svastyastu sarvasya jagata ityuktvā maharṣisiddhasaṅghā nāradaprabhṛtayo yuddhadarśanārthamāgatā viśvavināśaparihārāya stuvanti
tvāṃ stutibhirguṇotkarṣapratipādikābhirvāgbhiḥ puṣkalābhiḥ paripūrṇārthābhiḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

tvā tvām ||21||

The Gītābhūṣaṇa commentary by Baladeva

amī surasaṅghāstvāṃ śaraṇaṃ viśanti | teṣu kecidbhītā dūrataḥ sthitvā prāñjalayaḥ santo gṛṇanti pāhi pāhi prabho asmāniti prārthayante | mahatīṃ bhītimālakṣya maharṣisaṅghāḥ siddhasaṅghāśca viśvasya svastyastu ityuktvā stuvanti ||21||

__________________________________________________________

Like what you read? Consider supporting this website: