Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.20

dyāvāpṛthivyoridamantaraṃ hi
vyāptaṃ tvayaikena diśaśca sarvāḥ |
dṛṣṭvādbhutaṃ rūpamidaṃ tavograṃ
lokatrayaṃ pravyathitaṃ mahātman ||20||

The Subodhinī commentary by Śrīdhara

kiṃ ca dyāvāpṛthivyoriti | dyāvāpṛthivyoridamantaramantarīkṣaṃ tvayaivaikena vyāptam | diśaśca sarvā vyāptāḥ | adbhutaṃ adṛṣṭapūrvam | tvadīyamidamugraṃ ghoraṃ rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitamatibhītam | paśyāmīti pūrvasyaivānuṣaṅgaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

prakṛtasya bhagavadrūpasya vyāptimāha dyāvāpṛthivyoriti | dyāvāpṛthivyoridamantaramantarīkṣaṃ hi tvayaivaikena vyāptam | diśaśca sarvā vyāptāḥ | dṛṣṭvādbhutamatyantavismayakaramidamugraṃ duradhigamaṃ mahātejasvitvāttava rūpamupalabhya lokatrayaṃ pravyathitamatyantabhītaṃ jātaṃ he mahātman sādhūnāmabhayadāyaka | itaḥ paramidamupasaṃharetyabhiprāyaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

atha prastopayogitvāttasyaiva rūpasya kālarūpatvaṃ darśayāmāsa dyāvetyādi daśabhiḥ ||20||

The Gītābhūṣaṇa commentary by Baladeva

atha tasyaiva rūpasya prakṛtyopayogitvena kālarūpatāṃ darśitavānityāha dyāveti daśabhiḥ | dyāvāpṛthivyorantaramantarīkṣaṃ tathā sarvā diśaścaikena tvayā vyāptam | tavedamaparimitamadbhutamugraṃ ca rūpaṃ dṛṣṭvā lokatrayaṃ pravyathitaṃ bhītaṃ saṃcalanaṃ ca bhavati | he mahātman sarvāśraya ! atredamavagamyate tadā yuddhadarśanāya ye trailokyasthā mitrodāsīnā devāsurā gandharvakinnarādayḥ samāgatāstairapi bhaktimadbhirbhagavaddattadivyanetraistadrūpaṃ dṛṣṭaṃ na tvekenaivārjunena svapateva svāpnikarathādīni nijaiśvaryasya bahusākṣikatārthametat ||20||

__________________________________________________________

Like what you read? Consider supporting this website: