Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.19

anādimadhyāntamanantavīryam
anantabāhuṃ śaśisūryanetram |
paśyāmi tvāṃ dīptahutāśavaktraṃ
svatejasā viśvamidaṃ tapantam ||19||

The Subodhinī commentary by Śrīdhara

kiṃ ca anādīti | anādimadhyāntamutpattisthitilayarahitam | anantavīryamanantaṃ vīryaṃ prabhāvo yasya tam | anantā vīryavanto bāhavo yasya tam | śaśisūryau netre yasya tādṛśaṃ tvāṃ paśyāmi | tathā dīpto hutāśo'gnirvaktreṣu yasya tam | svatejasedaṃ viśvaṃ viśvaṃ santapantaṃ paśyāmi ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca anādīti | ādirutpattirmadhyaṃ sthitiranto vināśastadrahitamanādimadhyāntam | anantaṃ vīryaṃ prabhāvo yasya tam | anantā bāhavo yasya tam | upalakṣaṇametanmukhādīnāmapi | śaśisūryau netre yasya tam | dīpto hutāśo vaktraṃ yasya vaktreṣu yasyeti tam | svatejasā viśvaṃ idaṃ tapantaṃ santāpayantaṃ tvā tvāṃ paśyāmi ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

kiṃ ca anādītyatra mahāvismayarasasindhunimagnasyārjunasya vacasi paunaruktyaṃ na doṣāya | yaduktaṃ prasāde vismaye harṣe dvitriruktaṃ na duṣyati ||19||

The Gītābhūṣaṇa commentary by Baladeva

anādīti | ādimadhyāvasānaśūnyamanantāni vīryāṇi tadupalakṣaṇāni samagrāṇyaiśvaryāṇi ṣaṭyasya tamanantabāhuṃ sahasrabhujaṃ śaśisūryopamāni netrāṇi yasya tam | devādiṣu praṇateṣu prasannanetraṃ tadviparīteṣu asurādiṣu krūranetramityarthaḥ | dīptahutāśopamāni saṃhārānuguṇāni vaktrāṇi yasya tam | arjunasya vākye kvacitpunaruktistasya vismayāviṣṭatvānna doṣāya | yaduktaṃ prasāde vismaye harṣe dvitriruktaṃ na duṣyati iti ||19||

__________________________________________________________

Like what you read? Consider supporting this website: