Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.15

arjuna uvāca
paśyāmi devāṃstava deva dehe
sarvāṃstathā bhūtaviśeṣasaṃghān |
brahmāṇamīśaṃ kamalāsanastham
ṛṣīṃśca sarvānuragāṃśca divyān ||15||

The Subodhinī commentary by Śrīdhara

bhāṣaṇamevāha paśyāmīti saptadaśabhiḥ | he deva ! tava dehe devānāmādityādīn paśyāmi | tathā sarvān bhūtaviśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānāsaṃsthānānāṃ saṃghān samūhān | tathā brahmāṇaṃ caturmukhamīśamīśitāraṃ sarveṣāṃ kamalāsanasthaṃ pṛthvīpadmamadhye merukarṇikāsanasthaṃ bhagavannābhikamalāsanasthamiti | tathā ṛṣīṃśca sarvān vaśiṣṭādīn brahmaputrān | uragāṃśca divyān prākṛtān vāsukiprabhṛtīn paśyāmīti sarvatrānvayaḥ ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadbhagavatā darśitaṃ viśvarūpaṃ tadbhagavaddattena divyena cakṣuṣā sarvalokādṛśyamapi paśyāmyaho mama bhāgyaprakarṣa iti svānubhavamāviṣkurvanarjuna uvāca paśyāmīti | paśyāmi cākṣuṣajñānaviṣayīkaromi he deva tava dehe viśvarūpe devān vasvādīn sarvān | tathā bhūtaviśeṣāṇāṃ sthāvarāṇāṃ jaṅgamānāṃ ca nānāsaṃsthānānāṃ saṃghān samūhān | tathā brahmāṇaṃ caturmukhamīśamīśitāraṃ sarveṣāṃ kamalāsanasthaṃ pṛthvīpadmamadhye merukarṇikāsanasthaṃ bhagavannābhikamalāsanasthamiti | tathā ṛṣīṃśca sarvān vaśiṣṭādīn
brahmaputrān | uragāṃśca divyān prākṛtān vāsukiprabhṛtīn paśyāmīti sarvatrānvayaḥ ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

bhūtaviśeṣāṇāṃ jarāyujādīnāṃ saṅghān | kamalāsanasthaṃ pṛthvīpadmakarṇikāyāṃ sumerau sthitaṃ brahmāṇam ||15||

The Gītābhūṣaṇa commentary by Baladeva

kimabhāṣata tadāha paśyāmīti saptadaśabhiḥ | tathā bhūtaviśeṣāṇāṃ jarāyujādīnāṃ saṃghān paśyāmi | brahmāṇaṃ caturmukhaṃ kamalāsane caturmukhe sthitaṃ tadantaryāmiṇamīśaṃ garbhodakaśayamurugān vāsukyādīn sarpān ||15||

__________________________________________________________

Like what you read? Consider supporting this website: