Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.14

tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ |
praṇamya śirasā devaṃ kṛtāñjalirabhāṣata ||14||

The Subodhinī commentary by Śrīdhara

evaṃ dṛṣṭvā kiṃ kṛtavāniti ? tatrāha tata iti | tato darśanāntaram | visamyenāviṣṭo vyāptaḥ san hṛṣṭānyutpulakitāni romāṇi yasya sa dhanañjayaḥ | tameva devaṃ śirasā praṇamya kṛtāñjaliḥ sampuṭākṛtahasto bhūtvā | abhāṣatoktavān ||14||
madhusūdanaḥ evamadbhutadarśane'pyarjuno na vibhayāṃcakāra nāpi netre saṃcacāra, nāpi saṃbhramātkartavyaṃ visasmāra, nāpi tasmāddeśādapasasāra, kintvatidhīratvāttatkālocitameva vyavajahāra, mahati cittakṣobhe'pītyāha tata iti | tatastaddarśanādanantaraṃ vismayenādbhutadarśanaprabhāvenālaukikacittacamatkāraviśeṣeṇāviṣṭo vyāptaḥ | ataeva hṛṣṭaromā pulakitaḥ san sa prakhyātamahādevasaṅgrāmādiprabhāvo dhanaṃjayo yudhiṣṭhirarājasūya uttaragograhe ca sarvātrājño jitvā dhanamāhṛtavāniti prathitamahāparākramo'tidhīraḥ sākṣādagniriti mahātejasvitvāt | devaṃ tameva viśvarūpadharaṃ nārāyaṇaṃ
śirasā bhūmilagnena praṇamya prakarṣeṇa bhaktiśraddhātiśayena natvā namaskṛtya kṛtāñjaliḥ sampuṭīkṛtahastayugaḥ sannabhāṣatoktavān |

atra vismayākhyasthāyibhāvasyārjunagatasyālambanavibhāvena bhagavatā viśvarūpeṇoddīpanavibhāvenāsakṛttaddarśanenānubhāvena sāttvikaromaharṣeṇa namaskāreṇāñjalikareṇa ca vyabhicāriṇā cānubhāvākṣiptena dhṛtimatiharṣavitarkādinā paripoṣātsavāsanānāṃ śrotṝṇāṃ tādṛśaścittacamatkāro'pi tadbhedānadhyavasāyātparipoṣaṃ gataḥ paramānandāsvādarūpeṇādbhutaraso bhavatīti sūcitam ||14||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ kṛṣṇatattvavidarjunastasmin sattvena jñātaṃ sahasraśīrṣatvamadhunā vīkṣyādbhutaṃ rasamanvabhūdityāha tata iti | taṃ vyañjalitatadrūpaṃ kṛṣṇaṃ vilokyetyarthaḥ | dhanaṃjayeti dhīro'pi vismayenāviṣṭo hṛṣṭaromā pulakito devaṃ śirasā bhūlagnena praṇamya kṛtāñjaliḥ sannabhāṣata | atra bhayanetrasaṃvaraṇādikaṃ tasya nābhūtkintvadbhuto raso'bhyudaiditi vyañjate | iha tādṛśo harirālambano muhurmuhustadvīkṣaṇamuddīpanaṃ praṇatipāṇiyogāvanubhāvau, romāñcaḥ sāttvikastairākṣiptā matirdhṛtiharṣādayaḥ
sañcāriṇaḥ | etairālambanādyaiḥ puṣṭo vismayasthāyibhāvo'dbhutarasaḥ ||14||

__________________________________________________________

Like what you read? Consider supporting this website: