Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.13

tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā |
apaśyaddevadevasya śarīre pāṇḍavastadā ||13||

The Subodhinī commentary by Śrīdhara

tataḥ kiṃ vṛttamityapekṣāyāmāha saṃjayaḥ tatreti | anekadhā pravibhaktaṃ nānāvibhāgenāvasthitaṃ kṛtsnaṃ jagaddevadevasya śarīre tadavayavatvenaikatraivaa pṛthagavasthitaṃ tadā pāṇḍavo'rjuno'paśyat ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaramiti bhagavadājñaptamapyanubhūtavānarjuna ityāha tatraikasthamiti | ekasthamekatra sthitaṃ jagatkṛtsnaṃ pravibhaktamanekadhā | devapitṛmanuṣyādinānāprakārairapaśyaddevadevasya bhagavataḥ tatra viśvarūpe śarīre pāṇḍavo'rjunastadā viśvarūpāścaryadarśanadaśāyām ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

tatra tasmin yuddhabhumāveva devadevasya śarīre jagatbrahmāṇḍaṃ kṛtsnaṃ sarvameva gaṇayitumaśakyamityarthaḥ | pravibhaktaṃ pṛthakpṛthaktayā sthitamekasthamekadeśasthaṃ pratiromakūpasthaṃ pratikukṣisthaṃ vetyarthaḥ | anekadhā mṛnmayaṃ hiraṇmayaṃ maṇimayaṃ pañcāśatkoṭiyojanapramāṇaṃ śatakoṭiyojanapramāṇaṃ lakṣakoṭyādiyojanapramāṇaṃ vetyarthaḥ ||13||

The Gītābhūṣaṇa commentary by Baladeva

tataḥ kimabhūdityapekṣāyāmāha tatreti | tatra yuddhabhūmau devadevasya kṛṣṇasya vyañjitasahasraśiraske śarīre śrīvigrahe kṛtsnaṃ nikhilaṃ jagadbrahmāṇḍaṃ tadā pāṇḍavo'paśyat | pravibhaktaṃ pṛthakpṛthagbhūtamekasthamiti prāgvat | anekadheti mṛṇmayaṃ svarṇamayaṃ ratnamayaṃ laghumadhye bṛhadbhūtaṃ vetyarthaḥ ||13||

__________________________________________________________

Like what you read? Consider supporting this website: