Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 11.12

divi sūryasahasrasya bhavedyugapadutthitā |
yadi bhāḥ sadṛśī syādbhāsastasya mahātmanaḥ ||12||

The Subodhinī commentary by Śrīdhara

viśvarūpadīpternirupamatvamāha divīti | divyākāśe | sūryasahasrasya yugapadutthitasya yadi yugapadutthitā bhāḥ prabhā bhavettarhi tadā mahātmano viśvarūpasya bhāsaḥ prabhāyā kathañcitsadṛśī syāt | anyopamā nāstyevetyarthaḥ | tathādbhutaṃ rūpaṃ darśayāmāseti pūrveṇaivānvayaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

devamityuktaṃ vivṛṇoti divīti | divi antarikṣe sūryāṇāṃ sahasrasyāparimitasūryasamūhasya yugapaduditasya yugapadutthitā bhāḥ prabhā yadi bhavettadā tasya mahātmano viśvarūpasya bhāso dīpteḥ sadṛśī tulyā yadi syādyadi na syāttato'pi nūnaṃ viśvarūpasyaiva bhā atiricyetetyahaṃ manye | anyā tūpamā nāstyevetyarthaḥ | atrāvidyamānādhyavasāyāttadabhāvenopamābhāvaparādbhūtopamārūpamārūpeyamatiśayoktirutprekṣā vyañjayantī sarvathā nirupamatvameva vyanakti ubhau yadi vyomni pṛthakpravāhāvityādivat ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

ekadaiva yadi bhāḥ kāntirutthitā bhavettadā tasya mahātmano viśvarūpapuruṣasya bhāsaḥ prabhāyāḥ kānteḥ kathañcitsadṛśī bhavet ||12||

The Gītābhūṣaṇa commentary by Baladeva

taddīpternairupamyamāha divīti | divi ākāśe yugapadutthitasya sūryasahasrasya bhāḥ kāntiścedyugapadutthitā bhavettarhi tasya mahātmano viśvarūpasya harerbhāsa ekasyāḥ kānteḥ sadṛśī syāttadeti | sambhāvanāyāṃ laṭ | adbhūtopameyamucyate tayotprekṣā | vyaṅgā satī sarvathā tatkānternairupamyaṃ vyañjayati | tādṛgrūpaṃ darśayāmāseti pūrveṇānvayaḥ ||12||

__________________________________________________________

Like what you read? Consider supporting this website: