Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ihaikasthaṃ jagatkṛtsnaṃ paśyādya sacarācaram |
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ||7||

The Subodhinī commentary by Śrīdhara

kiṃ ca ihaikasthamiti | tatra tatra paribhramatā varṣakoṭibhirapi draṣṭumaśakyaṃ kṛtsnamapi carācarasahitaṃ jagadihāsminmama dehe'vayavarūpeṇaikatraiva svitamadyādhunaiva paśya | yaccānyajjagadāśrayabhūtaṃ kāraṇasvarūpaṃ jagataścāvasthāviśeṣādikaṃ jayaparājayādikaṃ ca yadapyanyaddraṣṭumicchasi tatsarvaṃ paśya ||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

na kevalametāvadeva | samastaṃ jagadapi maddehasthaṃ draṣṭumarhasītyāha ihaikasthamiti | ihāsminmama dehe ekasthamekasminnevāvayavarūpeṇa sthitaṃ jagatkṛtsnaṃ samastaṃ sacarācaraṃ jaṅgamasthāvarasahitaṃ tatra tatra pariśramatā varṣakoṭisahasreṇāpi draṣṭumaśakyamadyādhunaiva paśya he guḍākeśa ! yaccānyajjayaparājayādikaṃ draṣṭumicchasi tadapi sandehocchedāya paśya ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

paribhramatā tvayā varṣakoṭibhirapi draṣṭumaśakyaṃ kṛtsnamapi jagat | iha prastāva ekasminnapi maddehāvayave tiṣṭhatyekastham | yaccānyatsvajayaparājayādikaṃ ca mamāsmin dehe jagadāśrayabhūtakāraṇarūpe ||7||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ ceha mama dehe ekasthamekadeśasthitaṃ sacarācaraṃ kṛtsnaṃ jagattvamadyādhunaiva paśya | yattatra tatra paribhramatā tvayā varṣāyutairapi draṣṭumaśakyaṃ tadaikadaivaikatraiva madanugrahādavalokastvetyarthaḥ | yacca jagadāśrayabhūtaṃ pradhānamahadādikāraṇasvarūpaṃ svajayaparājayādikaṃ cānyaddraṣṭumicchasi tadapi paśya ||7||

__________________________________________________________

Like what you read? Consider supporting this website: