Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

paśyādityān vasūn rudrānaśvinau marutastathā |
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ||6||

The Subodhinī commentary by Śrīdhara

tānyeva paśyeti | ādityādīnmama dehe paśya | maruta ekonapañcāśaddevatāviśeṣān | adṛṣṭapūrvāṇi tvayā vānyena pūrvamadṛṣṭāni rūpāṇi | āścaryāṇyadbhutāni ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

divyāni rūpāṇi paśyetyuktvā tānyeva leśato'nukrāmati dvābhyāṃ paśyeti | paśyādityān dvādaśa vasūnaṣṭau rudrānekādaśa aśvinau dvau marutaḥ saptasaptakānekonapañcāśat | tathānyānapi devānityarthaḥ | bahūnyanyānyadṛṣṭapūrvāṇi pūrvamadṛṣṭāni manuṣyaloke tvayā tvatto'nyena kenacit | paśyāścaryāṇyadbhutāni he bhārata ! atra śataśo'tha sahasraśaḥ nānāvidhānītyasya vivaraṇaṃ bahūnīti ādityanyityādi ca | adṛṣṭapūrvāṇīti divyānītyasya āścaryāṇīti nānāvarṇākṛtīnītyasyeti draṣṭavyam ||6||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cedha mama dehe ekasthamekadeśasthitaṃ sacarācaraṃ kṛtsnaṃ jagattvamadyādhunaiva paśya | yattatra tatra paribhramatā tvayā varṣāyutairapi draṣṭumaśakyam | tadaikadaivaikatraiva madanugrahādavalokasvetyarthaḥ | yacca jagadāśrayabhūtaṃ pradhānamahadādikāraṇasvarūpaṃ svajayaparājayādikaṃ cānyaddraṣṭumicchāmi tadapi paśya ||6||

__________________________________________________________

Like what you read? Consider supporting this website: