Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākṛtīni ca ||5||

The Subodhinī commentary by Śrīdhara

evaṃ prārthitaḥ sannatyadbhutaṃ rūpaṃ darśayiyan sāvadhāno bhavetyevamarjunamabhimukhīkaroti śrībhagavānuvāca paśyeti caturbhiḥ | rūpasyaikatve'pi nānāvidhatvātrūpāṇīti bahuvacanam | aparimitānyanekaprakārāṇi | divyānyalaukikāni mama rūpāṇi paśya | varṇāḥ śuklakṛṣṇādayaḥ | ākṛtayo'vayavaviśeṣāḥ | nānā aneke varṇā ākṛtayaśca yeṣāṃ tāni nānāvarṇākṛtīni ||5||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamatyantabhaktenārjunena prārthitaḥ san śrībhagavānuvāca paśyeti | atra krameṇa ślokacatuṣṭaye'pi paśyetyāvṛttyātyadbhutarūpāṇi darśayiṣyāmi tvaṃ sāvadhāno bhavetyarjunamabhimukhīkaroti bhagavān | śataśo'tha sahasraśa ityaparimitāni tāni ca nānāvidhānyanekaprakārāṇi divyānyatyadbhutāni nānā vilakṣaṇā varṇā nīlapītadivyaprakārāstathākṛtayaścāvayavasaṃsthānaviśeṣā yeṣāṃ tāni nānāvarṇākṛtīni ca me mama rūpāṇi paśya | arhe loṭ | draṣṭumarho bhava he pārtha ||5||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca svāṃśasya prakṛtyantaryāmiṇaḥ prathamapuruṣasya sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapātiti puruṣasūktaproktaṃ rūpaṃ prathamamidaṃ darśayāmi | paścātprastutopayogitvena tasyaiva kālarūpatvamapi jñāpayiṣyāmīti manasi vimṛṣyārjunaṃ prati sāvadhāno bhava ityabhimukhīkaroti | paśya iti rūpāṇīti | ekasminnapi matsvarūpe śataśo matsvarūpāṇi madvibhūtīḥ ||5||

The Gītābhūṣaṇa commentary by Baladeva

evamabhyarthito bhagavān prakṛtyantaryāmiṇaṃ sahasraśirasaṃ praśāstṛtvapradhānaṃ devākāraṃ svāṃśaṃ pradarśayituṃ prakṛtopayogitvāttatraiva kālātmakatāṃ ca bodhayitumarjunamavadhāpayatītyāha paśyeti caturṣu | paśyeti padāvṛttirdarśanīyānāṃ rūpāṇāmatyadbhutatvadyotanārthā ca bodhyā | me mama sahasraśīrṣākāreṇa bhāsamānasyaikasyaiva śatāni sahasrāṇi ca vibhūtibhūtāni rūpāṇi paśya arhe loṭtāni praṣṭumarho bhavetyarthaḥ ||5||

__________________________________________________________

Like what you read? Consider supporting this website: