Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.38

daṇḍo damayatāmasmi nītirasmi jigīṣatām |
maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham ||38||

The Subodhinī commentary by Śrīdhara

daṇḍa iti | damayatāṃ damanakartṝṇāṃ sambandhī daṇḍo'smi | yenāsaṃyatā api saṃyatā bhavanti sa daṇḍo madvibhūtiḥ | jetumicchatāṃ sambandhinī sāmādapyupāyarūpā nītirasmi | guhyānāṃ gopyānāṃ gopanahetumaunamavacanamahamasmi | na hi tūṣṇīṃ sthitasyābhiprāyo jñāyate | jñānavatāṃ tattvajñānināṃ yajjñānaṃ tadahamasmi ||38||

The Gūḍhārthadīpikā commentary by Madhusūdana

damayatāmadāntānutpathān pathi pravartayatāmutpathapravṛttau nigrahaheturdaṇḍo'hamasmi | jigīṣatāṃ jetumicchatāṃ nītirnyāyo jayopāyasya prakāśako'hamasmi | guhyānāṃ gopyānāṃ gopanaheturmaunaṃ vācaṃyamatvamahamasmi | nahi tūṣṇīṃ sthitasyābhiprāyo jñāyate | guhyānāṃ gopyānāṃ madhye sasaṃnyāsaśravaṇamananapūrvakamātmano nididhyāsanalakṣaṇaṃ maunaṃ vāhamasmi | jñānavatāṃ jñānināṃ yacchravaṇamanananididhyāsanaparipākaprabhavamadvitīyātmasākṣātkārarūpaṃ sarvājñānavirodhi jñānaṃ tadahamasmi ||38||

The Sārārthavarṣiṇī commentary by Viśvanātha

damanakartṝṇāṃ sambandhī daṇḍo'ham ||38||

The Gītābhūṣaṇa commentary by Baladeva

damayatāṃ daṇḍakartṝṇāṃ sambandhī daṇḍo'ham | yenotpathagāḥ satpathe caranti sa daṇḍo madvibhūtirityarthaḥ | jigīṣatāṃ jetumicchatāṃ sambandhinī nītirnyāyo'ham | guhyānāṃ śravaṇādibhyāṃ tasya śraiṣṭhyāt | jñānavatāṃ parāvarattattvavidāṃ sambandhī tattadviṣayakajñānamaham ||38||

__________________________________________________________

Like what you read? Consider supporting this website: