Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.37

vṛṣṇīnāṃ vāsudevo'smi pāṇḍavānāṃ dhanaṃjayaḥ |
munīnāmapyahaṃ vyāsaḥ kavīnāmuśanā kaviḥ ||37||

The Subodhinī commentary by Śrīdhara

vṛṣṇīnāmiti | vāsudevo yo'haṃ tvāmupadiśāmi | dhanañjayastvameva yadvibhūtiḥ | munīnāṃ vedārthamananaśīlānāṃ vedavyāso'ham | kavīnāṃ krāntadarśināmuśanā nāma kaviḥ śukraḥ ||37||

The Gūḍhārthadīpikā commentary by Madhusūdana

sākṣādīśvarasyāpi vibhūtimadhye pāṭhastena rūpeṇa cintanārtha iti prāgevoktam | vṛṣṇīnāṃ madhye vāsudevo vasudevaputratvena prasiddhastvadupadeṣṭāyamaham | tathā pāṇḍavānāṃ madhye dhanañjayastvamevāham | munīnāṃ mananaśīlānāmapi madhye vedavyāso'ham | kavīnāṃ krāntadarśināṃ sūkṣmārthavivekināṃ madhye uśanā kaviriti khyātaḥ śukro'ham||37||

The Sārārthavarṣiṇī commentary by Viśvanātha

vṛṣṇīnāṃ madhye vāsudevo vasudevo matpitā madvibhūtiḥ | prajñāditvātsvārthiko'ṇ[Pāṇ 5.4.38] vṛṣṇīnāmahamevāsmi ityanukterasyānyārthatā neṣṭā ||37||

The Gītābhūṣaṇa commentary by Baladeva

vṛṣṇīnāṃ madhye vāsudevo vasudevaputraḥ saṅkarṣaṇo'ham | na ca vāsudevaḥ kṛṣṇo'hamiti vyākhyeyaṃ tasya svayaṃrūpasya vibhūtitvāyogāt | mahatsraṣṭādīnāṃ vāmanakapilādīnāṃ ca sākṣādīśvaratve'pi vibhūtitvenoktiḥ svāṃśāvatāratvāttena rūpeṇa cintyatvavivakṣayā yujyate | svāṃśatvaṃ cānabhivyañjitasarvaśaktitvaṃ bodhyam | pāṇḍavānāṃ madhye dhanañjayastvamahamasmi | nāvatāratvenānyebhyaḥ śraiṣṭhyāt | munīnāṃ devārthamananaparāṇāṃ madhye vyāso bādarāyaṇo'ham | madavatāratvena tasyānyebhyaḥ śraiṣṭhyāt
| kavīnāṃ sūkṣmārthavivecakānāṃ madhye uśanāḥ śukro'ham | yaḥ kaviriti khyātaḥ ||37||

__________________________________________________________

Like what you read? Consider supporting this website: