Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.36

dyūtaṃ chalayatāmasmi tejastejasvināmaham |
jayo'smi vyavasāyo'smi sattvaṃ sattvavatāmaham ||36||

The Subodhinī commentary by Śrīdhara

dyūtamiti | chalayatāṃ anyonyavañcanaparāṇāṃ sambandhi dyūtam asmi | tejasvināṃ prabhāvavatāṃ tejaḥ prabhāvo'smi | jetṝṇāṃ jayo'smi | vyavasāyināmudyamavatāṃ vyavasāya udyamo'smi | sattvavatāṃ sāttvikānāṃ sattvamaham ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

chalayatāṃ chalasya paravañcanasya kartṝṇāṃ sambandhi dyūtamakṣadevanādilakṣaṇaṃ sarvasvāpahārakāraṇamahamasmi | tejasvināmatyugraprabhāvavatāṃ sambandhi tejo'pratihatājñatvamahamasmi | jetṝṇāṃ parājitāpekṣayotkarṣalakṣaṇo jayo'smi | vyavasāyināṃ vyavasāyaḥ phalāvyabhicāryudyamo'hamasmi | sattvavatāṃ sāttvikānāṃ dharmajñānavairāgyaiśvaryalakṣaṇaṃ sattvakāryamevātra sattvamaham ||36||

The Sārārthavarṣiṇī commentary by Viśvanātha

chalayatāmanyo'nyavañcanaparāṇāṃ sambandhi dyūtamasmi | jetṝṇāṃ jayo'smi | vyavasāyināmudyamavatāṃ vyavasāyo'smi | sattvavatāṃ balavatāṃ sattvaṃ balamasmi ||36||

The Gītābhūṣaṇa commentary by Baladeva

chalatāṃ mitho vañcanāṃ kurvatāṃ sambandhi dyūtaṃ sarvasvaharamakṣadevanādyaham | tejasvināṃ prabhāvatāṃ sambandhi tejaḥ prabhāvo'ham | asmi | jetṝṇāṃ parājitāpekṣayotkarṣalakṣaṇo jayo'smi | jetṝṇāṃ sambandhi jayo'ham | vyavasāyināmudyamināṃ sambandhī vyavasāyaḥ | phalavānudyamo'ham | sattvavatāṃ balināṃ sambandhī sattvaṃ balamaham ||36||

__________________________________________________________

Like what you read? Consider supporting this website: