Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.33

akṣarāṇāmakāro'smi dvandvaḥ sāmāsikasya ca |
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ ||33||

The Subodhinī commentary by Śrīdhara

akṣarāṇāmiti | akṣarāṇāṃ varṇānāṃ madhye akāro'smi | tasya sarvavāṅmayatvena śreṣṭhatvāt | tathā ca śrutiḥ akāro vai sarvā vāksaiṣā sparśoṣambhirvyajyamānā bahvī nānārūpā bhavati [Ai.Ā. 1.3.6] iti | sāmāsikasya samāsasamūhasya madhye dvandvaḥ rāmakṛṣṇāvityādisāmāso'smi | ubhayapadapradhānatvena śreṣṭhatvāt | akṣayaḥ pravāharūpaḥ kālo'hameva | kālaḥ kalayatāmahamityatrāyurgaṇanātmakaḥ saṃvatsaraśatādyāyuḥ svarūpaḥ kāla uktaḥ | sa ca tasminnāyuṣi kṣīṇe sati kṣīyate | atra tu pravāhātmako'kṣayaḥ
kāla ucyate iti viśeṣaḥ | karmaphalavidhātṝṇāṃ madhye viśvatomukho dhātā | sarvakarmaphalavidhātāhaṃ ityarthaḥ ||33||

The Gūḍhārthadīpikā commentary by Madhusūdana

akṣarāṇāṃ sarveṣāṃ varṇānāṃ madhye'kāro'hamasmi | akāro vai sarvā vāk[Ai.Ā. 1.3.6] iti śrutestasya śreṣṭhatvaṃ prasiddham | dvandvaḥ samāsa ubhayapadārthapradhānaḥ sāmāsikasya samāsasamūhasya madhye'hamasmi | pūrvapadārthapradhāno'vyayībhāva uttarapadārthapradhānastatpuruṣo'nyapadārthapradhāno bahuvrīhiriti teṣāmubhayapadārthasāmyābhāvenāpakṛṣṭatvāt | kṣayikālābhimānyakṣayaḥ kālaḥ jñaḥ kālakālo guṇī sarvavidyaḥ ityādiśrutiprasiddho'hameva | kālaḥ kalayatāmahamityatra tu kṣayī kāla ukta iti bhedaḥ | karmaphalavidhātṝṇāṃ
madhye viśvatomukhaḥ sarvato mukho dhātā sarvakarmaphaladāteśvaro'hamityarthaḥ ||33||

The Sārārthavarṣiṇī commentary by Viśvanātha

sāmāsikasya samāsasamūhasya madhye dvandvaḥ ubhayapadārthapradhānatvena tasya samāseṣu śraiṣṭhyāt | akṣayaḥ kālaḥ saṃhartṝṇāṃ madhye mahākālo rudro viśvatomukhaścaturbhyo'haṃ dhātā sraṣṭṝṇāṃ madhye brahmā ||33||

The Gītābhūṣaṇa commentary by Baladeva

akṣarāṇāṃ varṇānāṃ madhye'hamakāro'smi | akāro vai sarvā vāk[Ai.Ā. 1.3.6] iti śrutiśca | sāmāsikasya samāsasamūhasya madhye dvandvo'ham | avyayībhāvatatpuruṣabahuvrīhiṣūbhayapadārthapradhānatāvirahiṣu madhye tasyobhayapadārthapradhānatayotkṛṣṭtatvāt | saṃhartṝṇāṃ madhye'kṣayaḥ | kālaḥ saṅkarṣaṇamukhotthaḥ kālāgniraham | sraṣṭṝṇāṃ madhye viśvatomukhaścaturvaktro dhātā vidhiraham ||33||

__________________________________________________________

Like what you read? Consider supporting this website: