Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.32

sargāṇāmādirantaśca madhyaṃ caivāhamarjuna |
adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham ||32||

The Subodhinī commentary by Śrīdhara

sargāṇāmiti | sṛjyanta iti sargā ākāśādayaḥ | teṣāmādivantaśca madhyaṃ caivāham | ahamādiśca madhyaṃ cetyatra sṛṣṭyādikartṛtvaṃ pāramaiśvaryamuktam | atra tūtpattisthitipralayā madvibhūtitvena dhyeyā ityucyate iti viśeṣaḥ | adhyātmavidyātmavidyā | pravadatāṃ vādināṃ sambandhinyo vādajalpavitaṇḍākhyāstisraḥ kathāḥ prasiddhāḥ | tāsāṃ madhye vādo'ham | yatra dvābhyāmapi pramāṇatastarkataśca svapakṣaḥ sthāpyate parapakṣaśca cchalajātinigrahasthānaistatpakṣaṃ dūṣayati na tu svapakṣaṃ sthāpayati, vitaṇḍā nāma kathā | tatra jalpavitaṇḍe
vijigīṣamāṇayorvādinoḥ śaktiparīkṣāmātraphale | vādastu vītarāgayoḥ śiṣyācāryayoranyayorvā tattvanirūpaṇaphalaḥ | ato'sau śreṣṭhatvānmadvibhūtirityarthaḥ ||32||

The Gūḍhārthadīpikā commentary by Madhusūdana

sargāṇāmacetanasṛṣṭīnāmādirantaśca madhyaṃ cotpattisthitilayā ahameva | he arjuna | bhūtānāṃ jīvāviṣṭānāṃ cetanatvena prasiddhānāmevādirantaśca madhyaṃ cetyuktamupakrame, iha tvacetanasargāṇāmiti na paunaruktyam | vidyānāṃ madhye'dhyātmavidyā mokṣaheturātmatattvavidyāham | pravadatāṃ pravadatsambandhināṃ kathābhedānāṃ vādajalpavitaṇḍātmakānāṃ madhye vādo'ham | bhūtānāmasmi cetanetyatra yathā bhūtaśabdena tatsambandhinaḥ pariṇāmā lakṣitāstatheha pravadacchabdena tatsambandhinaḥ kathābhedā lakṣyante | ato nirdhāraṇopapattiḥ | yathā śrute tūbhayatrāpi sambandhe ṣaṣṭhī |
tatra tattvabubhutsvorvītarāgayoḥ sabrahmacāriṇorguruśiṣyayorvā pramāṇena tarkeṇa ca sādhanadūṣaṇātmā sapakṣapratipakṣaparigrahastattvanirṇayaparyanto vādaḥ | taduktaṃ pramāṇatarkasādhanopālambhaḥ siddhāntāviruddhaḥ pañcāvayavopapannaḥ pakṣapratipakṣaparigraho vādaḥ iti | vādaphalasaya tattvanirṇayasya durdurūḍhavādinirākaraṇena saṃrakṣaṇārthaṃ vijigīṣukathe jalpavitaṇḍe jayaparāyajamātraparyante | taduktaṃ tattvādhyavasāyasaṃrakṣaṇārthaṃ jalpavitaṇḍe bījaprarohasaṃrakṣaṇārthaṃ kaṇṭakaśākhāprāvaraṇavat[NyāyaD 4.2.47] iti | chalajātinigrahasthānaiḥ
parapakṣo dūṣyata iti jalpe vitaṇḍāyāṃ ca samānam | tatra vitaṇḍāyāmekena svapakṣaḥ sthāpyata eva, anyena ca sa dūṣyata eva | jalpe tūbhābhyāmapi svapakṣaḥ sthāpyata ubhābhyāmapi parapakṣo dūṣyata iti viśeṣaḥ | taduktaṃ yathoktopapannacchalajātinigrahasthānasādhanopalambho jalpaḥ sa pratipakṣasthāpanāhīno vitaṇḍā iti | ato vitaṇḍādvayaśarīratvājjalpo nāma naikā kathā, kintu śaktyatiśayajñānārthaṃ samayabandhamātreṇa pravartata iti khaṇḍanakārāḥ | tattvādhyvasāyaparyavasāyitvena tu vādasya śreṣṭhatvamuktameva ||32||

The Sārārthavarṣiṇī commentary by Viśvanātha

sṛjyanta iti sargā ākāśādayasteṣāmādiḥ sṛṣṭirantaḥ saṃhāraḥ | madhyaṃ pālanaṃ ceti sṛṣṭisthitipralayā madvibhūtitvena dhyeyā ityarthaḥ | ahamādiśca madhyaṃ cetyatra sṛṣṭyādikartā parameśvara evoktaḥ | vidyānāṃ jñānānāṃ madhye ahamātmavidyā ātmajñānam | pravadatāṃ svapakṣaṃ sthāpanaparapakṣadūṣaṇādirūpajalpavitaṇḍādikurvatāṃ vādastattvanirṇayaḥ pravṛttisiddhānte yaḥ so'ham ||32||

The Gītābhūṣaṇa commentary by Baladeva

sargāṇāṃ mahadādīnāṃ jaḍasṛṣṭīnāmādiranto madhyaṃ cāhamiti teṣāṃ sargasaṃhārapālanāni madvibhūtitayā bhāvyānītyarthaḥ | ahamādiśca ityādau matsvāṃśacetanānāṃ bhūtānāṃ sargādiheturmadvibhūtirityuktamato na punaḥ punaruktiḥ |

aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ |
dharmaśāstraṃ purāṇaṃ ca vidyā hyetāścaturdaśa ||

ityuktānāṃ vidyānāṃ madhye'dhyātmavidyā saparikaraparamātmanirṇetrī caturlakṣaṇī vedāntavidyāhamevetyarthaḥ | pravadatāṃ sambandhī yo vādaḥ so'ham | teṣāṃ khalu vādajalpavitaṇḍāstisraḥ kathāḥ prasiddhāḥ | tatrobhayasādhanavatī vijigīṣukathā jalpaḥ | yatrobhābhyāṃ pramāṇena tarkenṇa svapakṣaḥ sthāpyate chalajātinigrahasthānaiḥ parapakṣo dūṣyate svapakṣasthāpanahanā parapakṣadūṣaṇāvasānā kathā vitaṇḍā | ete pravadatorvijigīṣvoḥ śaktimātraparīkṣake niṣphale tattvabubhutsukathā vādaḥ
| sa ca tattvanirṇayaphalakatvenotkṛṣṭatvānmadvibhūtiriti ||32||

__________________________________________________________

Like what you read? Consider supporting this website: