Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.31

pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham |
jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī ||31||

The Subodhinī commentary by Śrīdhara

pavana iti | pavatāṃ pāvayitṝṇāṃ vegavatāṃ madhye vāyurahamasmi | śastrabhṛtāṃ vīrāṇāṃ rāmo dāśarathiḥ | yadvā rāmaḥ paraśurāmaḥ | jhaṣāṇāṃ matsyānāṃ madhye makaro nāma matsyajātiviśeṣo'ham | srotasāṃ pravāhodakānāṃ madhye bhāgīrathī ||31||

The Gūḍhārthadīpikā commentary by Madhusūdana

pavatāṃ pāvayitṝṇāṃ vegavatāṃ madhye pavano vāyurahamasmi | śastrabhṛtāṃ śastradhāriṇāṃ yuddhakuśalānāṃ madhye rāmo dāśarathirakhilarākṣasakulakṣayakaraḥ paramavīro'hamasmi | sākṣātsvarūpasyāpyanena rūpeṇa cintanārthaṃ vṛṣṇīnāṃ vāsudevo'smītivadatra pāṭha iti prāguktam | jhaṣāṇāṃ matsyānāṃ madhye makaro nāma tajjātiviśeṣaḥ | srotasāṃ vegena calajjalānāṃ nadīnāṃ madhye sarvanadīśreṣṭhā jāhnavī gaṅgāhamasmi ||31||

The Sārārthavarṣiṇī commentary by Viśvanātha

pavatāṃ vegavatāṃ pavitrīkurvatāṃ madhye rāmaḥ paraśurāmastasyāveśāvatāratvādāveśānāṃ ca jīvaviśeṣatvādyuktameva vibhūtitvam | tathā ca bhāgavatāmṛtadhṛtapādmavākyaṃ

etatte kathitaṃ devi jāmadagnermahātmanaḥ |
śaktyāveśāvatārasya caritaṃ śārṅgiṇaḥ prabhoḥ || [LBhāg 1.4.39]

āviṣṭo bhārgave cābhūtiti ca |

āveśāvatāralakṣaṇaṃ ca tatraiva bhāgavatāmṛte yathā

jñānaśaktyādikalayā yatrāviṣṭo janārdanaḥ |
ta āveśā nigadyante jīvā eva mahattamāḥ || [LBhāg 1.1.18] iti |

jhaṣāṇāṃ matsyānāṃ makaro matsyajātiviśeṣaḥ | srotasāṃ srotasvatīnām ||31||

The Gītābhūṣaṇa commentary by Baladeva

pavatāṃ pāvanānāṃ vegavatāṃ ca madhye pavano vāyuraham | rāmaḥ paraśurāmaḥ | jhaṣāṇāṃ matsyānāṃ madhye makarastajjātiviśeṣo'ham | srotasāṃ pravahajjalānāṃ madhye jāhnavī gaṅgāham ||31||

__________________________________________________________

Like what you read? Consider supporting this website: