Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

Verse 10.20

ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṃ ca bhūtānāmanta eva ca ||20||

The Subodhinī commentary by Śrīdhara

tatra prathamamaiśvaraṃ rūpaṃ kathayati he guḍākeśa ! sarveṣāṃ bhūtānāmāśayeṣvantaḥkaraṇeṣu sarvajñatvādiguṇairniyantṛtvenāvasthitaḥ paramātmāham | ādirjanma | madhyaṃ sthitiḥ | antaḥ saṃhāraḥ | sarvabhūtānāṃ janmādihetuśca ahamevetyarthaḥ ||20||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatra prathamaṃ tāvanmukhyaṃ cintanīyaṃ śṛṇu ahamiti | sarvabhūtānāmāśaye hṛddeśe'ntaryāmirūpeṇa pratyagātmarūpeṇa ca sthita ātmā caitanyānandaghanastvayāhaṃ vāsudeva eveti dhyeyaḥ | he guḍākeśa ! jitanidreti dhyāmasāmarthyaṃ sūcayati | evaṃ dhyānāsāmarthye tu vakṣyamāṇāni dhyānāni kāryāṇi | tatrāpyādau dhyeyamāha ahamevādiścotpattirbhūtānāṃ prāṇināṃ cetanatvena loke vyavahriyamāṇānāṃ madhyaṃ ca sthitirantaśca nāśaḥ sarvacetanavargāṇāmutpattisthitanāśarūpeṇa tatkāraṇarūpeṇa cāhameva dhyeya ityarthaḥ ||20||

The Sārārthavarṣiṇī commentary by Viśvanātha

atra prathamaṃ māmevaikāṃśena sarvavibhūtikāraṇaṃ tvaṃ bhāvayetyāha ahamiti | ātmā prakṛtyantaryāmī mahatsraṣṭā puruṣaḥ paramātmā | he guḍākeśa jitanidra iti dhyānasāmarthyaṃ sūcayati ! sarvabhūto yo vairājastasyāśaye sthita iti samaṣṭivirāḍantaryāmī | tathā sarveṣāṃ bhūtānāmāśaye sthita iti vyaṣṭivirāḍantaryāmī ca | bhūtānāṃ ādirjanma madhyaṃ sthitirantaḥ saṃhāraḥ | tattaddheturahamityarthaḥ ||20||

The Gītābhūṣaṇa commentary by Baladeva

tatra tāvanmāmeva tvaṃ mahatsraṣṭāditrirūpeṇa svāṃśena nikhilavibhūtihetuṃ vicintayetyāśayenāha ahamātmeti | he guḍākeśeti vijitanidrasya tadvicintanakṣamatvaṃ vyajyate | ātmā vibhūtivijñānānando mahatsraṣṭāditrirūpaḥ paramātmāhamasmacchabdārthaḥ sarvabhūtāśayasthitastvayā vicintyaḥ | sarvabhūtā pradhānādipṛthivyantatattvarūpā mūlaprakṛtistasyā āśaye'ntaḥkaraṇodaśayarūpeṇāhameva prakṛtyantaryāmī sthitaḥ | tathā sarvabhūtaḥ sarvajīvābhimānī yo vairājastasyāśaye garbhodaśayarūpeṇāhameva samaṣṭivirāḍantaryāmī sthitaḥ | sarveṣāṃ bhūtānāṃ jīvānāmāśaye kṣīrodaśayarūpeṇāham
eva vyaṣṭivirāḍantaryāmī sthita iti tāni trīṇi rūpāṇi madvibhūtitvena tvayā vincintyānītyarthaḥ | subālopaniṣadi prakṛtyādisarvabhūtāntaryāmī sarvaśeṣī ca nārāyaṇaḥ paṭhyate | sātvatatantre trayaḥ puruṣāvatārāḥ smṛtāḥ

viṣṇostu trīṇi rūpāṇi puruṣākhyānyatho viduḥ |
ekaṃ tu mahataḥ sraṣṭṛ dvitīyaṃ tantusaṃsthitam |
tṛtīyaṃ sarvabhūtasthaṃ tāni jñātvā vimucyate || iti |

te ca vāsudevasya kṛṣṇasyāvatārāḥ

yaḥ kāraṇārṇavajale bhajati sma yoga
nidrāmityādikā brahmasaṃhitāpadyatrayāt | (5.47)

bhūtānāmādirutpattirmadhyaṃ pālanamantaśca saṃhārastattaddheturahamevoktapuruṣalakṣyastvayā bhāvyaḥ ||20||

__________________________________________________________

Like what you read? Consider supporting this website: