Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

api cetsudurācāro bhajate māmananyabhāk |
sādhureva sa mantavyaḥ samyagvyavasito hi saḥ ||30||

The Subodhinī commentary by Śrīdhara

api ca madbhakterevāyamavitarkyaṃ prabhāva iti darśayannāha api cediti | atyantaṃ durācāro'pi naro yadyapapṛthaktvena pṛthagdevatāpi vāsudeva eveti buddhyā devatāntarabhaktimakurvanmāmeva parameśvaraṃ bhajate tarhi sādhuḥ śreṣṭha eva sa mantavyaḥ | yato'sau samyagvyavasitaḥ parameśvarabhajanenaiva kṛtārtho bhaviṣyāmīti śobhanamadhyavasāyaṃ kṛtavān ||30||

The Gūḍhārthadīpikā commentary by Madhusūdana

kiṃ ca madbhakterevāyaṃ mahimā yatsame'pi vaiṣamyamāpādayati śṛṇu tanmahimānamapi cediti | yaḥ kaścitsudurācāro'pi cedajāmilādirivānanyabhāksanmāṃ bhajate kutaścidbhāgyodayātsevate sa prāgasādhurapi sādhureva mantavyaḥ | hi yasmātsamyagvyavasitaḥ sādhuniścayavān saḥ ||30||

The Sārārthavarṣiṇī commentary by Viśvanātha

svabhakteṣvāsaktirmama svābhāvikyeva bhavati, durācāre'pi bhakte nāpayāti | tamapyutkṛṣṭameva karomītyāha api cediti | sudurācāraḥ parahiṃsā paradāraparadravyādigrahaṇaparāyaṇe'pi māṃ bhajate cet, kīdṛgbhajanavānityata āha, ananyabhākmatto'nyadevatāntaram | madbhakteranyatkarmajñānādikam, matkāmanāto'nyāṃ rājyādikāmanāṃ na bhajate, sa sādhuḥ |

nanvetādṛśe kadācāre dṛṣṭe sati, kathaṃ sādhutvam ? tatrāha, mantavyo mananīyaḥ | sādhutvenaiva sa jñeya iti yāvat | mantavyamiti vidhivākyamanyathā pratyavāyaḥ syāt | atra madājñaiva pramāṇamiti bhāvaḥ |

nanu tvāṃ bhajate ityetadaṃśena sādhuḥ paradārādigrahaṇāṃśenāsādhuśca sa mantavyastatrāha eveti | sarveṇāpyaṃśena sādhureva mantavyaḥ | kadāpi tasyāsādhutvaṃ na draṣṭavyamiti bhāvaḥ | samyagvyavasitaṃ niścayo yasya saḥ | dustyajena svapāpena narakaṃ tiryagyonirvā yāmi aikāntikaṃ śrīkṛṣṇabhajanaṃ tu naiva jihāsāmīti sa śobhanamadhyavasāyaṃ kṛtavānityarthaḥ ||30||

The Gītābhūṣaṇa commentary by Baladeva

mama śuddhabhaktivaśyatālakṣaṇaḥ svabhāvo dustyaja eva | yadahaṃ jugupsitakarmaṇyapi bhakte'nurajyaṃstamutkarṣayāmīti pūrvārthaṃ puṣṇannāha api cediti | ananyabhākjanaścetsudurācāro'tivigarhitakarmāpi sanmāṃ bhajate matkīrtanādibhirmāṃ sevate tadapi sa sādhureva mantavyaḥ | matto'nyāṃ devatāṃ na bhajtyāśrayatīti madekāntī māmeva svāminaṃ paramapumarthaṃ ca jānannityarthaḥ | ubhayathā vartamāno'pi sādhutvena sa pūjya iti bodhayitumevakāraḥ | tasya tathātve manane mantavya iti svanideśarūpo vidhiśca darśitaḥ | itarathā pratyavāyāditi bhāvaḥ | ubhayathāpi vartamānasya sādhutvam
evetyatroktaṃ hetuṃ puṣṇannāha samyagiti | yadasau samyagvyavasito madekāntaniṣṭhārūpaśreṣṭhaniścayavānityarthaḥ | evamuktaṃ nārasiṃhe

bhagavati ca harāvananyacetā
bhṛśamalino'pi virājate manuṣyaḥ |
na hi śaśakaluṣacchaviḥ kadācit
timiraparābhavatāmupaiti candraḥ || iti ||30||

__________________________________________________________

Like what you read? Consider supporting this website: