Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

samo'haṃ sarvabhūteṣu na me dveṣyo'sti na priyaḥ |
ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpyaham ||29||

The Subodhinī commentary by Śrīdhara

yadi bhaktebhya eva mokṣaṃ dadāsi nābhaktebhyastarhi tavāpi kiṃ rādadveṣādikṛtaṃ vaiṣamyamasti ? netyāha samo'hamiti | samo'haṃ sarveṣvapi bhūteṣu | ato me mama priyaśca dveṣyaśca nāstyeva | evaṃ satyapi ye māṃ bhajanti te bhaktā mayi vartante | ahamapi teṣvanugrāhakatayā varte | ayaṃ bhāvaḥ yathā agneḥ svalevakeṣveva tamaḥśītādiduḥkhamapākurvato'pi na vaiṣamyam | yathā kalpavṛkṣasya | tathaiva bhaktapakṣapātino'pi mama vaiṣamyaṃ nāstyeva | kintu madbhakterevāyaṃ mahimeti ||29||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadi bhaktānevānugṛhṇāsi nābhaktān | tato rāgadveṣavattvena kathaṃ parameśvaraḥ syā iti netyāha samo'hamiti | sarveṣu prāṇiṣu samastulyo'haṃ sadrūpeṇa sphuraṇarūpeṇānandarūpeṇa ca svābhāvikenaupādhikena cāntaryāmitvena | ato namama dveṣaviṣayaḥ prītiviṣayo kaścidasti sāvitrasyeva gaganamaṇḍalavyāpinaḥ prakāśāsya | tarhi kathaṃ bhaktābhaktayoḥ phalavaiṣamyaṃ tatrāha ye bhajanti tu ye tu bhajanti sevante māṃ sarvakarmasamarpaṇarūpayā bhaktyā | abhaktāpekṣayā bhaktānāṃ viśeṣadyotanārthastuśabdaḥ | ko'sau ? mayi te ye madarpitairniṣkāmaiḥ
karmabhiḥ śodhitāntaḥkaraṇāste nirastasamastarajastamomalasya sattvodrekeṇātisvacchasyāntaḥkaraṇasya sadā madākārā vṛttimupainpanmānenotpādayanto mayi vartante | ahamapyatisvacchāyāṃ tadīyacittavṛttau pratibimbitasteṣu varte | cakāro'vadhāraṇārthasta eva mayi teṣvevāhamiti |

svacchasya hi dravyasyāyameva svabhāvo yena sambadhyate tadākāraṃ gṛhṇātīti | svacchadravyasambaddhasya ca vastuna eṣa eva svabhāvo yattatra pratiphalatīti | tathāsvacchadravyasyāpyeṣa eva svabhāvo yatsvasambaddhasyākāraṃ na gṛhṇātīti | asvacchadravyasambaddhasya ca vastuna eṣa eva svabhāvo yattatra na pratiphalatīti | yathā hi sarvatra vidyamāno'pi sāvitraḥ prakāśaḥ svacche darpaṇādāvevābhivyajyate na tvasvacche ghaṭādau | tāvatā na darpaṇe rajyati na dveṣṭi ghaṭam | evaṃ sarvatra samo'pi svacche bhaktacitte'bhivyajyamāno'svacche cābhakticitte'nabhivyajyamāno'haṃ na rajyāmi kutracit | na dveṣmi kaṃcit | sāmagrīmaryādayā jāyamānasya kāraysāparyanuyojyatvāt | vahnivatkalpataruvaccāvaiṣamyaṃ
vyākhyeyam ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu bhaktāneva vimuktīkṛtya svaṃ prāpayasi | na tvabhaktāniti cettarhi tavāpi kiṃ rāgadveṣādikṛtaṃ vaiṣamyamasti ? netyāha samo'hamiti | te bhaktā mayi vartante'hamapi teṣu varta iti vyākhyāne bhagavatyeva sarvajagadvartata eva | bhagavānapi sarvajagatsu vartata eveti nāsti viśeṣaḥ | tasmātye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham [Gītā 4.11] iti nyāyena | mayi te āsaktā bhaktā vartante yathā tathāhamapi teṣvāsakta iti vyākhyeyam | atra kalpavṛkṣādidṛṣṭāntastvekāṃśenaiva jñeyaḥ | na hi kalpavṛkṣaphalākāṅkṣayā tadāśritā āsajjanti | nāpi kalpavṛkṣaḥ svāśriteṣvāsaktaḥ
| nāpi sa āśritasya vairiṇo dveṣṭi | bhagavāṃstu svabhaktavairiṇaṃ svahastenaiva hinasti | yaduktaṃ prahrādāya yadā druhyeddhaniṣye'pi varorjitam [BhP 7.4.28] iti kecittu tukārasya bhinnopakramārthatvamākhyāya bhaktavātsalyalakṣaṇaṃ tu vaiṣamyaṃ mayi vidyata eveti tacca bhagavato bhūṣaṇaṃ, na tu dūṣaṇamiti vyācakṣate | tathā hi bhagavato bhaktavātsalyameva prasiddham | na tu jñānivātsalyaṃ yogivātsalyaṃ , yathā hyanyo janaḥ svadāseṣveva vatsalo nānyadāseṣu, tathaiva bhagavānapi svabhakteṣveva vatsalo na rudrabhakteṣu nāpi devībhakteṣviti ||29||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhaktāneva vimocyāntikaṃ nayasi | nābhaktāniti tavāpi kiṃ sarveśvarasya rāgadveṣakṛtaṃ vaiṣamyamasti ? tatrāha samo'hamiti | devamanuṣyatiryaksthāvarādiṣu jātyākṛtisvabhāvairviṣameṣu sarveṣu bhūteṣu tattatkarmānuguṇyena sṛṣṭipālanakṛtsarveśvaro'haṃsamaḥ parjanya iva nānāvidheṣu tattadbījeṣu, na teṣu me ko'pi dveṣyaḥ priyo vetyarthaḥ | bhaktānāmabhaktebhyo viśesaṃ bodhayitumiha tuśabdaḥ | ye tu māṃ bhajanti śravaṇādibhaktibhiranukūlayanti, te bhaktyānuraktyā mayi vartante | teṣvahaṃ
ca sarveśvaro'pi bhaktyā varte, maṇisuvarṇanyāyena bhagavato'pi bhakteṣu bhaktirasti | bahgavān bhaktabhaktimānityādi śrīśukavākyāditi premṇā mitho vartanaviśeṣo darśitaḥ | anyathā tvaviśeṣāpattiḥ | tasya pratijñā tvīdṛśyevāvagamyate ye yathā māmityādinā | kalpadrumadṛṣṭānto'pyatrāṃśika eva | tatra mithaḥ prītyaapratīteḥ pakṣapātāpratīteśca | tathā ca sarvatrāviṣame'pi mayi svāśritavātsalyalakṣaṇaṃ vaiṣamyamastītyuktam | evamāha sūtrakāraḥ upapadyate cābhyupalabhyate ca [Vs 2.1.37] iti |

nanu bhakterapi karmatvānusāreṇa teṣu tadvātsalyānna tallakṣaṇe taditi | cenmaivametat | svarūpaśaktivṛtterbhakteḥ karmānyatvāt | śrutiśca saccidānandaikarase bhaktiyoge tiṣṭhati [GTU 2.78] iti | na ca svarūpaprayuktatvāddūṣaṇametaditi vācyam | guṇaśreṣṭhatvena stūyamānatvāt ||29||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: