Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ |
saṃnyāsayogayuktātmā vimukto māmupaiṣyasi ||28||

The Subodhinī commentary by Śrīdhara

evaṃ ca yatphalaṃ prāpsyasi tatśṛṇu śubhāśubheti | evaṃ kurvan karmabandhanaiḥ karmanimittairiṣṭāniṣṭaphalairmukto bhaviṣyasi karmaṇāṃ mayi samarpitatvena tava tatphalasambandhānupapatteḥ | taiśca vimuktaḥ san | saṃnyāsayogayuktātmā saṃnyāsaḥ karmaṇāṃ madarpaṇam | sa eva yogaḥ | tena yukta ātmā cittaṃ yasya | tathābhūtastvaṃ māṃ prāpsyasi ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

etādṛśasya bhajanasya phalamāha śubhāśubheti | evamanāyāsasiddhe'pi sarvakarmasamarpaṇarūpe madbhajane sati śubhāśubhe iṣṭāniṣṭhe phale yeṣāṃ taiḥ karmabandhanairbandharūpaiḥ karmabhirmokṣyase mayi samarpitaatvāttava tatsambandhānupapatteḥ karmabhistatphalaiśca na saṃsrakṣyase | tataśca saṃnyāsayogayuktātmā saṃnyāsaḥ sarvakarmaṇāṃ bhagavati samarpaṇaṃ sa eva yoga iva cittaśodhakatvādyogastena yuktaḥ śodhita ātmāntaḥkaraṇaṃ yasya sa tvaṃ tyaktasarvakarmā karmabandhanairjīvanneva vimuktaḥ san samyagdarśanenājñānāvaraṇanivṛttyā māmupaiṣyasi
sākṣātkariṣyasyahaṃ brahmāsmīti | tataḥ prārabdhakarmakṣayātpatite'smin śarīre videhakaivalyarūpaṃ māmupaiṣyasi | idānīmapi madrūpaḥ san sarvopādhinivṛttyā māyikabhedavyavahāraviṣayo na bhaviṣyasītyarthaḥ ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

śubhāśubhaphalairanantaiḥ karmarūpairbandhanairvimokṣyase | bhaktirasya bhajanam | tadihāmutropādhinairāsyenaivāmuṣminmanaḥkalpanam | etadeva ca naiṣkarmyam [GTU 1.14] iti śruteḥ | saṃnyāsaḥ karmaphalatyāgaḥ sa eva yogastena yukta ātmā mano yasya saḥ | na kevalaṃ mukta eva bhaviṣyasyapi tu vimukto mukteṣvapi viśiṣṭaḥ sanmāmupaiṣyasi sākṣātparicarituṃ mannikaṭameṣyasi

muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ
sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune || [BhP 6.14.5] iti smṛteḥ |

muktiṃ dadāti karhicitsma na bhaktiyogam [BhP 5.6.18] iti śukokteḥ |

mukteḥ sakāśādapi sākṣānmatpremasevāyā utkarṣo'yameveti bhāvaḥ ||28||

The Gītābhūṣaṇa commentary by Baladeva

īdṛśabhakteḥ phalamāha śubheti | evaṃ mannideśakṛtāyāṃ sarvakarmārpaṇalakṣaṇāyāṃ bhaktau satyāṃ karmarūpairbandhanaistvaṃ mokṣyase | kīdṛśairityāha śubhetīṣṭāniṣṭaphalaistatprāptipratīpaiḥ prācīnairityarthaḥ | kīdṛśastvamityāha saṃnyāseti mayi karmārpaṇaṃ saṃnyāsaḥ | sa eva cittaviśodhakatvādyogastadyukta ātmā mano yasya saḥ | na kevalaṃ mukta eva karmabhirbhaviṣyasyapi tu vimuktaḥ sanmāmupaiṣyasi | mukteṣu viśiṣṭaḥ sanmāṃ sākṣātsevituṃ madantikaṃ
prāpsyasi ||28||

__________________________________________________________

Like what you read? Consider supporting this website: