Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yattapasyasi kaunteya tatkuruṣva madarpaṇam ||27||

The Subodhinī commentary by Śrīdhara

na ca patrapuṣpādikamapi yajñārthapaśusomādidravyavanmadarthamevodyamairāpādya samarpaṇīyam | kiṃ tarhi ? yatkaroṣīti svabhāvataḥ śāstrato yatkiñcitkarma karoṣi | tathā yadaśnāsi | yajjuhoṣi | yaddadāsi | yattapasyasi tapaḥ karoṣi | tatsarvaṃ mayyarpitaṃ yathā bhavatyevaṃ kuruṣva ||27||

The Gūḍhārthadīpikā commentary by Madhusūdana

kīdṛśaṃ te bhajanaṃ tadāha yatkaroṣīti | yatkaroṣi śāstrādṛte'pi rāgātprāptaṃ gamanādi yadaśnāsi svayaṃ tṛptyarthaṃ karmasiddhyarthaṃ | tathā yajjuhoṣi śāstrabalānnityamagnihotrādihomaṃ nirvartayasi | śrautasmārtasarvahomopalakṣaṇametat | tathā yaddadāsi atithibrāhmaṇādibhyo'nnahiraṇyādi | tathā yattapasyasi pratisaṃvatsaramajñātaprāmādikapāpanivṛttaye cāndrāyaṇādi carasi ucchṛṅkhalapravṛttinirāsāya śarīrendriyasaṃghātaṃ saṃyamayasīti | etacca sarveṣāṃ nityanaimittikakarmaṇāmupalakṣaṇam | tena yattava prāṇisvabhāvavaśādvināpi śāstramavaśyambhāvi gamanāśanādi, yacca
śāstravaśādavaśyambhāvi homadānādi he kaunteya tatsarvaṃ laukikaṃ vaidikaṃ ca karmānyenaiva nimittena kriyamāṇaṃ madarpaṇaṃ mayyarpitaṃ yathā syāttathā kuruṣva | ātmanepadena samarpakaniṣṭhameva samarpaṇaphalaṃ na tu mayi kiṃciditi darśayati | avaśyambhāvināṃ karmaṇāṃ mayi paramagurau samarpaṇameva madbhajanaṃ na tu tadarthaṃ pṛthagvyāpāraḥ kaścitkartavya ityabhiprāyaḥ ||27||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ca ārto jijñāsurarthārthī jñānī ityārabhya etāvatīṣu tvaduktāsu bhaktiṣu madhye khalvahaṃ kāṃ bhaktiṃ karavai ? ityapekṣāyāṃ bho arjuna sāmprataṃ tāvattava karmajñānādīnāṃ tyaktumaśakyatvātsarvotkṛṣṭāyāṃ kevalāyāmananyabhaktau nādhikāro nāpi nikṛṣṭāyāṃ sakāmabhaktau | tasmāttvaṃ niṣkāmāṃ karmajñānamiśrāṃ pradhānībhūtāmeva bhaktiṃ kurvityāha yatkaroṣīti dvābhyām | laukikaṃ vaidikaṃ yatkarma tvaṃ karoṣi | yadaśnāsi vyavahārato bhojanapānādikaṃ yatkaroṣi tattapasyasi
tapaḥ karoṣi tatsarvaṃ mayyevāpaṇaṃ yasya tadyathā syāttathā kuru | na cāyaṃ niṣkāmakarmayyoga eva, na tu bhaktiyoga iti vācyam | niṣkāmakarmibhiḥ śāstravihitaṃ karmaiva bhagavatyarpyate, na tu vyavahārikaṃ kimapi kṛtam | tathaiva sarvatra dṛṣṭeḥ | bhaktaistu svātmamanaḥprāṇendriyavyāpāramātrameva sveṣṭadeve bhagavatyarpyate | yaduktaṃ bhaktiprakaraṇa eva

kāyena vācā manasendriyairvā
buddhyātmanā vānusṛtasvabhāvāt |
karoti yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayettam || [BhP 11.2.34] iti |

nanu ca juhoṣīti havanamidamarcanabhaktyaṅgabhūtaṃ viṣṇūddeśayakameva | tapasyasīti | tapo'pyetadekādaśyādivratarūpameva | ata iyamananyaiva bhaktiḥ kimiti nocyate ? satyamananyā bhaktirhi kṛtvāpi na bhagavatyarpyate, kintu bhagavatyarpitaiva jñāyate | yaduktaṃ śrīprahlādena śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇamityatra iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā kriyeta [BhP 7.5.18-19] ityasya vyākhyā ca śrīsvāmicaraṇānāṃ bhagavati viṣṇau bhaktiḥ kriyate, cārpitaivaa satī yadi kriyeta, na tu kṛtā satī paścādarpyate ityataḥ padyamidaṃ na kevalāyāṃ paryavasediti ||27||

The Gītābhūṣaṇa commentary by Baladeva

satatamityādibhirnirapekṣāṇāṃ bhaktirmayā tvāṃ pratyuktā | tvayā tu pariniṣṭhitena kīrtanādikāṃ bhaktiṃ kurvatāpi lokasaṅgrahāya nikhilakarmārpaṇānmamāpi bhaktiḥ kāryeti bhāvenāhyaditi | yattvaṃ dehayātrāsādhakaṃ laukikaṃ karma karoṣi, yacca dehadhāraṇārthamannādikamaśnāsi, tathā yajjuhoṣi vaidikamagnihotrādihomamanutiṣṭhasi, yacca satpātrebhyo'nnahiraṇyādikaṃ dadāsi, pratyabdamajñātaduritakṣataye cāndrāyaṇādyācarasi, tatsarvaṃ madarpaṇaṃ yathā syāttathā kuruṣva | tena mannimittasyāsya lokasya saṅkgrahāttvayi matprasādo bhūyān bhāvīti | na ceyaṃ sarvakarmārpaṇarūypā
bhaktiḥ saniṣṭhānāmiti vācyam, tairvaidikānāmeva tatrārpyamāṇāt | kintu pariniṣṭhitānāmeveyam | tairyatkaroṣi ityādi svāminirdeśena sarvakarmaṇāṃ tatrārpaṇāt | te hi svāmino lokasaṅgrahaṃ prayāsamapaninīṣavastathā tānyācarantastaṃ prasādayantīti ||27||

__________________________________________________________

Like what you read? Consider supporting this website: