Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ ||26||

The Subodhinī commentary by Śrīdhara

tadevaṃ svabhaktānāmakṣayaphalamuktam | anāyāsatvaṃ ca svabhakterdarśayati patramiti | patrapuṣpādimātramapi mahyaṃ bhaktyā prītyā yaḥ prayacchati tasyaprayatātmanaḥ śuddhacittasya niṣkāmabhaktasya tatpatrapuṣpādikaṃ bhaktyā tena upahṛtaṃ samarpitamahamaśnāmi | na hi mahāvibhūtipateḥ parameśvarasya mama kṣudradevatānāmiva bahuvittasādhyayogādibhiḥ paritoṣaḥ syāt | kintu bhaktimātreṇa | ato bhaktena samarpitaṃ yatkiñcitpatrādimātramapi tadanugrahārthamevāśnāmīti bhāvaḥ ||26||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ devatāntarāṇi parityajyānantaphalatvādbhagavata evārādhanaṃ kartavyamatisukaratvāccetyāha patramiti | patraṃ puṣpaṃ phalaṃ toyamanyadvānāyāsalabhyaṃ yatkiṃcidvastu yaḥ kaścidapi naro me mahyamanantamahāvibhūtipataye parameśvarāya bhaktyā na vāsudevātparamasti kiṃcititi buddhipūrvikayā prītyā pracchatīśvarāya bhṛtyavadupakalpayati matsvatvānā āspadadravyābhāvātsarvasyāpi jagato mayaivārjitatvāt | ato madīyameva sarvaṃ mahyamarpayati janaḥ | tasya prītyā prayacchataḥ prayatātmanaḥ śuddhabuddhestatpatrapuṣpāditucchamapi vastu ahaṃ sarveśvaro'śnāmi aśanavatprītyā svīkṛtya tṛpyāmi | atra vācasyātyantatiraskārād
aśanalakṣitena svīkāraviśeṣeṇa prītyatiśayahetutvaṃ vyajyate | na ha vai devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā tṛpyanti iti śruteḥ |

kasmāttucchamapi tadaśnāsi ? yasmādbhaktyupahṛtaṃ bhaktyā prītyā samarpitaṃ tena prītyā samarpaṇaṃ matsvīkāranimittamityarthaḥ | atra bhaktyā prayacchatītyuktvā punarbhaktyupahṛtamiti vadannabhaktasya brāhmaṇatvatapasvitvādi matsvīkāranimittaṃ na bhavatīti parisaṅkhyāṃ sūcayati | śrīdāmabrāhmaṇānītataṇḍulakaṇabhakṣaṇavatprītiviśeṣapratibaddhabhakṣyābhakṣyavijñāno bāla iva mātrādyarpitaṃ patrapuṣpādi bhaktārpitaṃ sākṣādeva bhakṣayāmīti | tena bhaktireva matparitoṣanimittaṃ na tu devatāntaravadbalyupahārādi bahuvittavyayāyāsasādhyaṃ kiṃciditi devatāntaramapahāya māmeva bhajetety
abhiprāyaḥ ||26||

The Sārārthavarṣiṇī commentary by Viśvanātha

varaṃ devāntarabhaktāvāyāsādhikyaṃ na tu madbhaktāvityāha patramiti | atra bhaktyeti karaṇam | tṛtīyāyāṃ bhaktyupahṛtamiti paunaruktaṃ syāt | ataḥ sahārthe tṛtīyā | bhaktyā sahito madbhaktā ityarthaḥ | tena madbhaktabhinno janastātkālikyā bhaktyā yatprayacchati tattenopahṛtamapi patrapuṣpādikaṃ naivāśnāmīti dyotitam | tataśca madbhakta eva patrādikaṃ yaddadāti tattasyāhamaśnāmi yathocitamupayuñje | kīdṛśam ? bhaktyopahṛtam | na tu kasyacidanurodhādinā dattamityarthaḥ | kiṃ ca madbhaktasyāpyapavitraśarīratve sati nāśnāmītyāha prayatātmanaḥ śuddhaśarīrasyeti rajaḥsvalādayo vyāvṛttāḥ | yadvā prayatātmanaḥ śuddhāntaḥkaraṇasya
madbhaktaṃ vinā nānyaḥ śuddhāntaḥkaraṇa iti | dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati [BhP 2.8.5] iti parīkṣiduktermatpādasevātyāgāsāmārthyameva śuddhacittatvacihnam | ataḥ kvacitkāmakrodhādisattve'pi utkhātadaṃṣṭroragadaṃśavattasyākiṃcitkaratvaṃ jñeyam ||26||

The Gītābhūṣaṇa commentary by Baladeva

evamakṣayānantaphalatvānmadbhaktiḥ kāryetyuktvā sukhasādhyatvācca kāryetyāha patramiti | patraṃ puṣpaṃ vānyadvā | yatsulabhaṃ vastu yo bhaktyā prītibhareṇa me sarveśvarāya prayacchati, tasya bhaktyupahṛtaṃ prītyarpitaṃ tattadanantavibhūtiḥ pūrṇakāmo'pyahamaśnāmi yathocitamupabhuñje | tatprītyuditakṣuttṛṣṇaḥ san tadbhaktyāveśāttatsarvamadmīti | tasya kīdṛśasyetyāha prayatātmano viśuddhamanaso niṣkāmasyetyarthaḥ | tath¸a ca niṣkāmeṇa madanuraktenārpitaṃ tadaśnāmi | tadviparītenārpitaṃ tu nāśnāmītyuktam | bhaktyā ityuktvāpi punarbhaktyupahṛtamityuktirbhaktireva mattoṣikā
| na tu divjatvatapasvitvāditi sūcayati | iha satatamananyaḥ patramityādibhistribhiruktā kīrtanādirūpaviśuddhabhaktirarpitaiva kriyeta, na tu kṛtvārpiteti |

iti puṃsārpitā viṣṇau bhaktiścennavalakṣaṇā |
kriyeta bhagavatyaddhā tanmanye'dhītamuttamam [BhP 7.5.19]

iti prahlādavākyāt | atastathātra nokteḥ ||26||

__________________________________________________________

Like what you read? Consider supporting this website: