Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

te taṃ bhuktvā svargalokaṃ viśālaṃ
kṣīṇe puṇye martyalokaṃ viśanti |
evaṃ trayīdharmamanuprapannā
gatāgataṃ kāmakāmā labhante ||21||

The Subodhinī commentary by Śrīdhara

tataśca te tamiti | te svargakāmāstaṃ prārthitaṃ vipulaṃ svargalokaṃ tatsukhaṃ bhuktvā bhogaprāpake puṇye kṣīṇe sati martyalokaṃ viśanti | punarapyevameva vedatrayavihitaṃ dharmamanugatāḥ kāmakāmā bhogān kāmayamānā gatāgataṃ yātāyātaṃ labhante ||21||

The Gūḍhārthadīpikā commentary by Madhusūdana

tataḥ kimaniṣṭamiti tadāha te tamiti | te sakāmāstaṃ kāmyena puṇyena prāptaṃ viśālaṃ vistīrṇaṃ svargalokaṃ bhuktvā tadbhogajanake puṇye kṣīṇe sati taddehanāśātpunardehagrahaṇāya martyalokaṃ viśanti punargarbhavāsādiyātanā anubhavantītyarthaḥ | punaḥ punarevamuktaprakāreṇa | hiḥ prasiddhyarthaḥ | traidharmyaṃ hautrādhvaryavaudgātradharmatrayāha jyotirṣṭomādikaṃ kāmyaṃ karma | trayīdharmamiti pāṭhe'pi trayyā vedatrayeṇa pratipāditaṃ dharmamiti sa evārthaḥ | anupapannā anādau saṃsāre pūrvapratipattyapekṣayānuśabdaḥ
| pūrvapratipattyanantaraṃ manuṣyalokamāgatya punaḥ pratipannāḥ | kāmakāmā divyān bhogān kāmayamānā evaṃ gatāgataṃ labhante karma kṛtvā svargaṃ yānti tata āgatya punaḥ karma kurvantītyevaṃ garbhavāsādiyātanāpravāhasteṣāmaniśamanuvartata ityabhiprāyaḥ ||21||

The Sārārthavarṣiṇī commentary by Viśvanātha

gatāgataṃ punaḥ punarmṛtyujanmanī ||21||

The Gītābhūṣaṇa commentary by Baladeva

tataśca te tamiti te svargaprārthakāḥ prārthitaṃ taṃ svargalokaṃ bhuktvā tatprāpake puṇye kṣīṇe sati martyalokaṃ viśanti pañcāgnividyoktarītyā bhuvi brāhmaṇādijanmāni labhante punarapyevameva trayīvihitaṃ dharmamanutiṣṭhantaḥ kāmakāmāḥ svargabhogecchavo gatāgataṃ labhante saṃsarantītyarthaḥ ||21||

__________________________________________________________

Like what you read? Consider supporting this website: