Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ |
bhajantyananyamanaso jñātvā bhūtādimavyayam ||13||

The Subodhinī commentary by Śrīdhara

ke tarhi tvāmārādhayantīti | ata āha mahātmāna iti | mahātmānaḥ kāmādyanabhibhūtacittāḥ | ataeva madhvyatirekena nāstyanyasminmano yeṣām | te tu bhūtādiṃ jagatkāraṇamavyayaṃ ca māṃ jñātvā bhajanti ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavadvimukhānāṃ phalakāmanāyāstatprayuktasya nityanaimittikakāmyakarmānuṣṭhānasya tatprayuktasya śāstrīyajñānasya ca vaiyarthyātpāralaukikaphalatatsādhanaśūnyāste | nāpyaihalaukikaṃ kiṃcitphalamasti teṣāṃ vivekavijñānaśūnyatayā vicetaso hi te | ataḥ sarvapuruṣārthabāhyāḥ śocyā eva sarveṣāṃ te varākā ityuktam | adhunā ke sarvapuruṣārthabhājo'śocyā ye bhagavadekaśaraṇā ityucyate mahātmāna iti |

mahānanekajanmakṛtasukṛtaiḥ saṃskṛtaḥ kṣudrakāmādyanabhibhūta ātmāntaḥkaraṇaṃ yeṣāṃ te'ataeva abhayaṃ sattvasaṃśuddhiḥ ityādivakṣyamāṇāṃ daivīṃ sāttvikīṃ prakṛtimāśritāḥ | ataevānyasminmadvyatirikte nāsti mano yeṣāṃ te bhūtādiṃ sarvajagatkāraṇamavyayamavināśinaṃ ca māmīśvaraṃ jñātvā bhajanti sevante ||13||

The Sārārthavarṣiṇī commentary by Viśvanātha

tasmādye mahātmāno yādṛcchikamadbhaktakṛpayā mahātmatvaṃ prāptāste tu mānuṣā api daivīṃ prakṛtiṃ devānāṃ svabhāvaṃ prāptāḥ satto māṃ mānuṣākārameva bhajante | na vidyate'nyatra jñānakarmāṇyakāmanādau mano yeṣāṃ te | māṃ bhūtādiṃ mayā tatamidaṃ sarvaṃ ityādi madaiśvaryajñānena bhūtānāṃ brahmādistambaparyantānāṃ kāraṇam | avyayaṃ saccidānandavigrahatvādanaśvaraṃ jñātveti mamāvyayatve madbhaktairetāvanmātraṃ majjñānamapekṣitavyam | iyameva tvaṃ padārthajñānakarmādyanapekṣā bhaktirananyā sarvaśreṣṭhā
rājavidyā rājaguhyamiti draṣṭavyam ||13||

The Gītābhūṣaṇa commentary by Baladeva

tarhi ke tvāmādiryante ? tatrāha mahātmāna iti | ye narākṛtiparabrahmamattattvavitsatprasaṅgena tādṛśamanniṣṭhayā vistīrṇāgādhamanaso madīye'pi sahasraśīrṣādyākāre'rucayaste manuṣyā api daivīṃ prakṛtimāśritāḥ santo narākṛtiṃ māṃ madhyabhūtādividhirudrādisarvakāraṇamavyayaṃ nityaṃ ca jñātvā niścitya bhajanti sevante | ananyamanaso narākāra eva mayi nikhātacittāḥ ||13||

__________________________________________________________

Like what you read? Consider supporting this website: