Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||12||

The Subodhinī commentary by Śrīdhara

kiṃ ca moghāśā iti | matto'nyaddevatāntaraṃ kṣipraṃ phalaṃ dāsyatītyevaṃ bhūtā moghā niṣphalaivāśā yeṣāṃ te | ataeva madvimukhatvānmoghāni niṣphalāni karmāṇi yeṣāṃ te | moghameva nānākutarkāśritaṃ śāstrajñānaṃ yeṣāṃ te | ataeva vicetaso vikṣiptacittāḥ | sarvatra hetuḥ rākṣasīṃ tāmasīṃ hiṃsādipracurāmāsurīṃ ca rājasīṃ kāmadarpādibahulāṃ mohinīṃ buddhibhraṃśakarīṃ prakṛtiṃ svabhāvaṃ śritā āśritāḥ
santaḥ | māmavajānantīti pūrveṇānvayaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

te ca bhagavadavajñānanindanajanitamahāduritapratibaddhabuddhayo nirantaraṃ nirayanivāsārhā eva moghāśā iti | īśvaramantareṇa karmāṇyeva naḥ phalaṃ dāsyantītyevaṃrūpā moghā niṣphalaivāśā phalaprārthanā yeṣāṃ te | ataeveśvaravimukhatvānmoghāni śramamātrarūpāṇyagnihotrādīni karmāṇi yeṣāṃ te | tathā moghamīśvarāpratipādakakutarkaśāstrajanitaṃ jñānaṃ yeṣāṃ te | kuta evaṃ yato vicetaso bhagavadavajñānajanitaduritapratibaddhavivekavijñātāḥ | kiṃ ca te bhagavadavajñānavaśādrākṣasīṃ tāmasīmavihitahiṃsāhetudveṣapradhānāmāsurīṃ
ca rājasīṃ śāstrānabhyanujñātaviṣayabhogaheturāgapradhānāṃ ca mohinīṃ śāstrīyajñānabhraṃśahetuṃ prakṛtiṃ svabhāvamāśritā eva bhavanti | tataśca trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | kāmaḥ krodhastathā lobhaḥ ityuktanarakadvārabhāgitayā narakayātanāmeva te satatamanubhavantītyarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ye mānuṣīṃ māyāmayīṃ tanumāśrito'yamīśvara iti matvā tvāmavajānanti | teṣāṃ gatistatrāha moghāśā iti | yadi bhaktā api syustadapi moghāśā bhavanti | matsālokyādimabhivāñchitaṃ na prāpnuvanti | yadi te karmiṇastadā moghakarmāṇaḥ karmaphalaṃ svargādikaṃ na labhante | yadi te jñāninastarhi moghajñānā jñānaphalaṃ mokṣaṃ na vidanti | tarhi te kiṃ prāpunvantītyata āha rākṣasīmiti | te rākṣasīṃ prakṛtiṃ rākṣasānāṃ svabhāvaṃ śritāḥ prāptā bhavantītyarthaḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

nanu pāñcabhautikamānuṣatanumānugrapuṇyaḥ purutejāḥ ko'pyayamiti bhāvena tvāmavajānatāṃ gatiḥ syāttatrāha mogheti | yadi te īśvarabhaktā api syustadapi moghāśā niṣphalamokṣavāñchāḥ syuḥ | yadi te'gnihotrādikarmaniṣṭhāstadā moghakarmāṇaḥ pariśramarūpāgnihotrādikāḥ syuḥ | yadi te jñānāya vedāntādiśāstrapariśīlanastadā moghajñānā niṣphalatadbodhāḥ syuḥ | evaṃ kutaḥ ? yataste vicetasaḥ | nityasiddhamanuṣyasaṃniveśisākṣātparabrahmamadavajñājanitapāpapratibaddhavivekajñānā ityarthaḥ | ataevamuktaṃ
bṛhadvaiṣṇave

yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmādbahiṣkāryaḥ śrautasmārtavidhānataḥ |
mukhaṃ tasyāvalokyāpi sacelaṃ snānamācaret || iti |

tarhi te kiṃ phalaṃ labhante ? tatrāha rākṣasīṃ hiṃsādipracurāṃ tāmasīmāsurīṃ kāmagarvādipracurāṃ rājasīṃ mohinīṃ vivekavilopinṃ prakṛtiṃ svabhāvaṃ śritā narake nivāsārhāstiṣṭhanti ||12||

__________________________________________________________

Like what you read? Consider supporting this website: