Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

moghāśā moghakarmāṇo moghajñānā vicetasaḥ |
rākṣasīmāsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ ||12||

The Subodhinī commentary by Śrīdhara

kiṃ ca moghāśā iti | matto'nyaddevatāntaraṃ kṣipraṃ phalaṃ dāsyatītyevaṃ bhūtā moghā niṣphalaivāśā yeṣāṃ te | ataeva madvimukhatvānmoghāni niṣphalāni karmāṇi yeṣāṃ te | moghameva nānākutarkāśritaṃ śāstrajñānaṃ yeṣāṃ te | ataeva vicetaso vikṣiptacittāḥ | sarvatra hetuḥ rākṣasīṃ tāmasīṃ hiṃsādipracurāmāsurīṃ ca rājasīṃ kāmadarpādibahulāṃ mohinīṃ buddhibhraṃśakarīṃ prakṛtiṃ svabhāvaṃ śritā āśritāḥ
santaḥ | māmavajānantīti pūrveṇānvayaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

te ca bhagavadavajñānanindanajanitamahāduritapratibaddhabuddhayo nirantaraṃ nirayanivāsārhā eva moghāśā iti | īśvaramantareṇa karmāṇyeva naḥ phalaṃ dāsyantītyevaṃrūpā moghā niṣphalaivāśā phalaprārthanā yeṣāṃ te | ataeveśvaravimukhatvānmoghāni śramamātrarūpāṇyagnihotrādīni karmāṇi yeṣāṃ te | tathā moghamīśvarāpratipādakakutarkaśāstrajanitaṃ jñānaṃ yeṣāṃ te | kuta evaṃ yato vicetaso bhagavadavajñānajanitaduritapratibaddhavivekavijñātāḥ | kiṃ ca te bhagavadavajñānavaśādrākṣasīṃ tāmasīmavihitahiṃsāhetudveṣapradhānāmāsurīṃ
ca rājasīṃ śāstrānabhyanujñātaviṣayabhogaheturāgapradhānāṃ ca mohinīṃ śāstrīyajñānabhraṃśahetuṃ prakṛtiṃ svabhāvamāśritā eva bhavanti | tataśca trividhaṃ narakasyedaṃ dvāraṃ nāśanamātmanaḥ | kāmaḥ krodhastathā lobhaḥ ityuktanarakadvārabhāgitayā narakayātanāmeva te satatamanubhavantītyarthaḥ ||12||

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu ye mānuṣīṃ māyāmayīṃ tanumāśrito'yamīśvara iti matvā tvāmavajānanti | teṣāṃ gatistatrāha moghāśā iti | yadi bhaktā api syustadapi moghāśā bhavanti | matsālokyādimabhivāñchitaṃ na prāpnuvanti | yadi te karmiṇastadā moghakarmāṇaḥ karmaphalaṃ svargādikaṃ na labhante | yadi te jñāninastarhi moghajñānā jñānaphalaṃ mokṣaṃ na vidanti | tarhi te kiṃ prāpunvantītyata āha rākṣasīmiti | te rākṣasīṃ prakṛtiṃ rākṣasānāṃ svabhāvaṃ śritāḥ prāptā bhavantītyarthaḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

nanu pāñcabhautikamānuṣatanumānugrapuṇyaḥ purutejāḥ ko'pyayamiti bhāvena tvāmavajānatāṃ gatiḥ syāttatrāha mogheti | yadi te īśvarabhaktā api syustadapi moghāśā niṣphalamokṣavāñchāḥ syuḥ | yadi te'gnihotrādikarmaniṣṭhāstadā moghakarmāṇaḥ pariśramarūpāgnihotrādikāḥ syuḥ | yadi te jñānāya vedāntādiśāstrapariśīlanastadā moghajñānā niṣphalatadbodhāḥ syuḥ | evaṃ kutaḥ ? yataste vicetasaḥ | nityasiddhamanuṣyasaṃniveśisākṣātparabrahmamadavajñājanitapāpapratibaddhavivekajñānā ityarthaḥ | ataevamuktaṃ
bṛhadvaiṣṇave

yo vetti bhautikaṃ dehaṃ kṛṣṇasya paramātmanaḥ |
sa sarvasmādbahiṣkāryaḥ śrautasmārtavidhānataḥ |
mukhaṃ tasyāvalokyāpi sacelaṃ snānamācaret || iti |

tarhi te kiṃ phalaṃ labhante ? tatrāha rākṣasīṃ hiṃsādipracurāṃ tāmasīmāsurīṃ kāmagarvādipracurāṃ rājasīṃ mohinīṃ vivekavilopinṃ prakṛtiṃ svabhāvaṃ śritā narake nivāsārhāstiṣṭhanti ||12||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: