Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā |
matsthāni sarvabhūtāni na cāhaṃ teṣvavasthitaḥ ||4||

The Subodhinī commentary by Śrīdhara

tadevaṃ vaktavyatayā prastutasya jñānasya stutyā śrotāramabhimukhīkṛtya tadeva jñānaṃ kathayati mayeti dvābhyām | avyaktā'tīndriyā mūrtiḥ svarūpaṃ yasya | tādṛśena mayā kāraṇabhūtena sarvamidaṃ jagattataṃ vyāptam | tatsṛṣṭvā tadevānuprāviśatityādi śruteḥ | ataeva kāraṇabhūte mayi tiṣṭhantīti matsthāni sarvāṇi bhūtāni carācarāṇi | evamapi ghaṭādiṣu kāryeṣu mṛttikeva teṣu bhūteṣu nāhamavasthitaḥ | ākāśavadasaṅgatvāt ||4||

The Gūḍhārthadīpikā commentary by Madhusūdana

tadevaṃ vaktavyatayā pratijñātasya jñānasya vidhimukhenetaraniṣedhamukhena ca stutyābhimukhīkṛtamarjunaṃ prati tadevāha dvābhyāṃ mayeti | idaṃ jagatsarvaṃ bhūtabhautikatatkāraṇarūpaṃ dṛśyajātaṃ madajñānakalpitaṃ māyādhiṣṭhānena paramārthasatā sadrūpeṇa sphuraṇarūpeṇa ca tataṃ vyāptaṃ rajjukhaṇḍeneva tadajñānakalpitaṃ sarpadhārādi | tvayā vāsudevena paricchinnena sarvaṃ jagatkathaṃ vyāptaṃ pratyakṣavirodhāditi netyāha avyaktā sarvakaraṇāgocarībhūtā svaprakāśādvayacaitanyasadānandarūpā mūrtiryasya tena mayā vyāptamidaṃ sarvaṃ na tvanena dehenetyarthaḥ
| ata eva santīva sphurantīva madrūpeṇa sthitāni matsthāni sarvabhūtāni sthāvarāṇi jaṅgamāni ca | paramārthatastu na ca naivāhaṃ teṣu kalpiteṣu bhūtesvavasthitaḥ kalpitākalpitayoḥ sambandhāyogāt | ataevoktaṃ yatra yadadhyastaṃ tatkṛtena guṇena doṣeṇa vāṇumātreṇāpi na sa sambadhyata iti ||4||

The Sārārthavarṣiṇī commentary by Viśvanātha

yaddāsyabhaktāvetanmātraṃ madaiśvaryajñānaṃ madbhaktairapekṣitavyamityāha saptabhiḥ | avyaktā'tīndriyā mūrtiḥ svarūpaṃ yasya tena mayā kāraṇabhūtena sarvamidaṃ jagattataṃ vyāptam | ataeva matsthāni mayi kāraṇabhūte pūrṇacaitanyasvarūpe sthitāni sarvāṇi bhūtāni carācarāṇi santi | evamapi ghaṭādiṣu svakāryeṣu mṛgādivatteṣu bhūteṣu nāhamavasthito'saṅgatvāt ||4||

The Gītābhūṣaṇa commentary by Baladeva

atha svabhaktyuddīpakamadbhutasvaiśvaryamāha mayeti | avyaktā indriyāgrāhyā mūrtiḥ svarūpaṃ yasya tena mayā sarvamidaṃ jagattataṃ dhartuṃ niyantuṃ ca vyāptam | ataeva sarvāṇi carācarāṇi bhūtāni vyāpake dhārake niyāmake ca mayi sthitāni bhavantīti teṣāṃ sthitistadadhīnā netyarthaḥ | iha nikhilajagadantaryāmiṇā svāṃśenāntaḥ praviśya niyacchāmi dadhāmi cetyuktam | āha caivaṃ śrutiḥ yaḥ pṛthivyāṃ tiṣṭhatityādinā | ihāpi vakṣyati viṣṭabhyāhamidaṃ kṛtsnamityādi ||4||

__________________________________________________________

Like what you read? Consider supporting this website: