Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalam |
atyeti tatsarvamidaṃ viditvā
yogī paraṃ sthānamupaiti cādyam ||28||

The Subodhinī commentary by Śrīdhara

adhyāyārthamaṣṭapraśnārthanirṇayaṃ saphalamupasaṃharati vedeṣviti | vedeṣvadhyayanādibhḥ | yajñeṣvanuṣṭhānādibhiḥ | tapaḥsu kāyaśoṣaṇādibhiḥ | dāneṣu satpātre'rpaṇādibhiḥ | yatpuṇyaphalamupadiṣṭaṃ śāstreṣu tatsarvamatyeti | tato'pi śreṣṭhaṃ yogaiśvaryaṃ prāpnoti | kiṃ kṛtvā ? idamaṣṭapraśnārthanirṇayenoktaṃ tattvaṃ viditvā | tataśca yogī jñānī bhūtvā paramutkṛṣṭamādyaṃ jaganmūlabhūtaṃ sthānaṃ viṣṇoḥ paramaṃ
padaṃ prāpnoti ||28||

aṣṭame'ṣṭa viśiṣṭe'ṣṭasaṃpṛṣṭārthavinirṇayaiḥ |
akliṣṭamiṣṭadhāmāptiḥ spaṣṭitotkṛṣṭavartmanā ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
tārakabrahmayogo nāmāṣṭamo'dhyāyaḥ ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

punaḥ śraddhānuvṛddhyarthaṃ yogaṃ stauti vedeṣviti | vedeṣu darbhapavitrapāṇitvaprāṅmukhatvagurvadhīnatvādibhiḥ samyagadhīteṣu, yajñeṣvaṅgopāṅgasāhityena śraddhayā samyaganuṣṭhiteṣu | tapaḥsu śāstrokteṣu manobuddhyādyaikāgryeṇa śraddhayā sutapteṣu | dāneṣu tulāpuruṣādiṣu deśe kāle pātre ca śraddhayā samyagdattesu yatpuṇyaphalaṃ puṇyasya dharmasya phalaṃ svargasvārājyādi pradiṣṭaṃ śāstreṇa | atyetyatikrāmati tatsarvamidaṃ pūrvoktasaptapraśnanirūpaṇadvāreṇoktaṃ viditvā samyaganuṣṭhānaprayantamavadhāryānuṣṭhāya
ca yogī dhyānaniṣṭhaḥ | na kevalaṃ tadatikrāmati paraṃ sarvotkṛṣṭamaiśvaraṃ sthānamādyaṃ sarvakāraṇamupaiti ca pratipadyate ca sarvakāraṇaṃ brahmaiva prāpnotītyarthaḥ | tadanenādhyāyena dhyeyatvena tatpadārtho vyākhyātaḥ ||28||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedenākṣaraparabrahmavivaraṇaṃ nāmāṣṭamo'dhyāyaḥ ||8||

The Sārārthavarṣiṇī commentary by Viśvanātha

etadadhyāyoktārthajñānaphalamāha vedeṣviti | tatsarvamatyeti atikramya ca yogī bhaktimān tato'pi śreṣṭhaṃ sthānamādyamaprākṛtaṃ nityaṃ prāpnoti ||28||

bhaktānāṃ sarvataḥ śraiṣṭhyaṃ pūrvoktaṃ teṣvapi sphuṭam |
ananyabhaktasyetyartho'trādhyāye vyañjito'bhavat ||
iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
śrīgītāsvasṭamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||8||

The Gītābhūṣaṇa commentary by Baladeva

saptamāṣṭamādhyāyadvayajñānaprakāramāha vedeṣviti | vedeṣu brahmacaryaguruśuśrūṣaṇādividhinā samyagadhīteṣu sarvāṅgoaasaṃhāreṇa samyaganuṣṭhiteṣu | tapaḥsu śāstroktena vidhinā samyakcariteṣu | dāneṣu deśakālapātraparīkṣayā śraddhayā ca samyagdatteṣu yatpuṇyaphalaṃ svargarājyādilakṣaṇaṃ pradiṣṭamuktam | tatsarvamabhyetyatikramati | kiṃ kṛtvetyāha idamiti | idamadhyāyadvayoktaṃ bhagavato mama madbhakteśca māhātmyaṃ satprasaṅgena viditvā tadvedanasukhātiriktaṃ tatsarvaṃ tṛṇāya manyata ityarthaḥ | tato
yogī madbhaktimān bhūtvādyamanādiparamamāyikaṃ matsthānamupaiti ||28||

kṛṣṇāṃśaḥ puruṣo yogabhaktyā labhyo'rcirādibhiḥ |
kṛṣṇastvananyabhaktyaivetyaṣṭamasya vinirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye'ṣṭamo'dhyāyaḥ |
||8||

**********************************************************

Bhagavadgita 9

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: