Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavido janāḥ ||24||

The Subodhinī commentary by Śrīdhara

tatrānavṛttimārgamāha agniriti | agnijyotiḥśabdābhyāṃ te'rcirabhisambhavanti iti śrutyuktārcirabhimāninī devatopalakṣyate | ahariti divasābhimāninī | śukla iti śuklapakṣābhimāninī | uttarāyaṇarūpāḥ ṣaṇmāsā ityuttarāyaṇābhimāninī | etaccānyāsāmapi śrutyuktānāṃ saṃvatsara devalokādidevatānamupalakṣaṇārtham | evaṃ bhūto yo mārgastatra prayātā gatā bhagavadupāsakā janā brahma prāpnuvanti | yataste brahmavidaḥ | tathā ca śrutiḥ te'rciṣamabhi sambhavanti arciṣo'rahna āpūryamāṇapakṣamāpūryamāṇapakṣādyān ṣaṇmāsānudaṅṅāditya eti māsebhyo devalokamiti | na hi sadyomuktibhājāṃ
samyagdarśananiṣṭhānāṃ gatirvā kvacidasti, na tasya prāṇā utkrāmanti ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

tatropāsakānāṃ devayānaṃ panthānamāha agniriti | agnirjyotirityarcirabhimāninī devatā lakṣyate | aharityaharabhimāninī śuklapakṣa iti śuklapakṣābhimāninī ṣaṇmāsā uttarāyaṇamiti uttarāyaṇarūpaṣaṇmāsābhimāninī devataiva lakṣyate ātivāhikāstalliṅgāt(MD 4.3.4) iti nyāyāt | etaccānyāsāmapi śrutyuktānāṃ devatānamupalakṣaṇārtham | tathā ca śrutiḥ te'rciṣamabhi sambhavanti arciṣo'rahna āpūryamāṇapakṣamāpūryamāṇapakṣādyān ṣaḍuṅṅeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ
tatpuruṣo'mānavaḥ sa enān brahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante iti |

atra śrutyantarānusārātsaṃvatsarānantaraṃ devalokadevatā tato vāyudevatā tata āditya ityākare nirṇītam | evaṃ vidyuto'nantaraṃ varuṇendraprajāpatayastāvatā mārgaparvapūrtiḥ | tatrārcirahaḥśuklapakṣottarāyaṇadevatā ihoktāḥ | saṃvatsaro devaloko vāyurādityaścandramā vidyudvaruṇa indraḥ prajāpatiścetyanuktā api draṣṭavyāḥ | tatra devayānamārge prayātā gacchanti brahma kāryopādhikaṃ kāryaṃ vādarirasya gatyupapatteḥ (Vs 4.3.7) iti nyāyāt | nirupādhikaṃ tu brahma taddvāraiva kramamuktiphalatvāt | brahmavidaḥ saguṇabrahmopāsakā janāḥ | atra etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartanta
iti śrutāvimamiti viśeṣaṇātkalpāntare kecidāvartanta iti pratīyate | ataevātra bhagavatodāsitaṃ śrautamārgakathanenaiva vyākhyānāt ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

atrānavṛttimārgamāha agniriti | agnijyotiḥśabdābhyāṃ te'rciṣam abhisambhavanti iti śrutyuktyārcirabhimāninī devatopalakṣyate | aharityaharabhimāninī | śukla iti śuklapakṣābhimāninī | uttarāyaṇarūpāḥ ṣaṇmāsā ityuttarāyaṇābhimāninī devatā | etadrūpo yo mārgastatra prayātā brahmavido jñānino brahma prāpnuvanti | tathā ca śrutiḥ te'rciṣamabhi sambhavanti arciṣo'rahna āpūryamāṇapakṣamāpūryamāṇapakṣādyān ṣaṇmāsānudaṅṅāditya eti mālebhyo devalokamiti ||24||

The Gītābhūṣaṇa commentary by Baladeva

tatrānāvṛttipathamāha agniriti | agnijyotiḥśabdābhyāṃ śrutyukto'rcirabhimānī deva upalakṣyate | ahariti divasābhimānī śukla iti śuklapakṣābhimāninī | ṣaṇmāsā ityuttarāyaṇamiti ṣaṇmāsātmakottarāyaṇābhābhimānī | etaccānyeṣāṃ saṃvatsarādīnāṃ śrutyuktānāmupalakṣaṇam | chāndogyāḥ paṭhanti atha yadu caivāsmin śavyaṃ kurvanti yadi ca nārciṣamevābhisaṃbhavantyarciṣo'haraha āpūryamāṇapakṣamāpūryamāṇapakṣādyān ṣaḍudaṇṇeti māsāṃstānmāsebhyaḥ saṃvatsaraṃ saṃvatsarādādityamādityāccandramasaṃ
candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa enān brahma gamayatyeṣa devapatho brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartanta iti | (4.15.5)

asyārthaḥ asminnakṣisthabrahmopāsakagaṇe mṛte sati yadi putraśiṣyādayaḥ śabyaṃ śabasambandhi karma dāhādi kurvanti | yadi ca na kurvanti | ubhayathāpyakṣatopāstiphalāste tadupāsakā arcirādibhirdevaistamupāsyaṃ prayāntīti sphuṭamanyat | atra saṃvatsarādityayormadhye vāyuloko niveśyaḥ | vidyutaḥ paratra kramādvaruṇendra prajāpatayo bodhyāḥ | śrutyantarādityākare vistaraḥ | amānavo nityapārṣadaḥ pareśasya hareḥ puruṣaḥ | ete'rcirādayo devā ityāha sūtrakāraḥ ātivāhikāstalliṅgāt(Vs 4.3.4) iti | tathārcirādibhirbhagavannideśasthairdvādaśabhirdevaiḥ sevyamānena pathā bhagavantaṃ tadbhaktāḥ
prayānti tataḥ punarnāvartanta iti | evamuktaṃ nirṇetṛbhiḥ

arcirdinasitapakṣairihottarāyaṇaśaranmarudravibhiḥ |
vidhuvidyudvaruṇndradruhiṇaiścāgātpadaṃ harermuktaḥ || iti ||24||

__________________________________________________________

Like what you read? Consider supporting this website: