Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ||19||

The Subodhinī commentary by Śrīdhara

atra ca kṛtanāśākṛtābhyāgamaśaṅkāṃ vārayan vairāgyārthaṃ sṛṣṭipraylayapravāhasyāvicchedaṃ darśayati bhūtagrāma iti | bhūtānāṃ carācaraprāṇinām | grāmaḥ samūhaḥ | yaḥ prāgāsītsa evāyamaharāgame bhūtvā bhūtvā rātrerāgame pralīyante pralīya pralīya punarapyaharāgame'vaśaḥ karmādiparatantraḥ san prabhavati nānya ityarthaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamāśuvināśitve'pi saṃsārastha na nivṛttiḥ kleśakarmādibhiravaśatayā punaḥ punaḥ prādurbhāvātprādurbhūtasya ca punaḥ kleśādivaśenaiva tirobhāvāt | saṃsāre viparivartamānānāṃ sarveṣāmapi prāṇināmasvātantryādavaśānāmeva janmamaraṇādiduḥkhaprabandhasambandhādalamanena saṃsāreṇetivairāgyotpattyarthaṃ samānanāmarūpatvena ca punaḥ punaḥ prādurbhāvātkṛtanāśākṛtābhyāgamaparihārārthaṃ cāha bhūtagrāma iti | bhūtagrāmo bhūtasamudāyaḥ sthāvarajaṅgamalakṣaṇo yaḥ pūrvasmin kalpe sthitaḥ sa evāyametasmin kalpe jāyamāno'pi na tu pratikalpamanyo'nyacca | asatkāryavādānabhyupagamāt
|

sūryācandramasau dhātā yathāpūrvamakalpayat |
divaṃ ca pṛthivīṃ cāntarikṣamatho suvaḥ || iti śruteḥ | (MahānārāyaṇaU 1.65)

samānanāmarūpatvādāvṛttāvapyavirodhau darśanātsmṛteśca (Vs 1.3.30) iti nyāyācca | avaśa ityavidyākāmakarmādiparatantraḥ | he pārtha spaṣṭamitarat ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

evameva bhūtānāṃ carācaraprāṇināṃ grāmaḥ samūhaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

ye pralīnāste punarna bhaviṣyantīti kṛtahānyākṛtābhyāgamaśaṅkā syāttāṃ nirasyannāha bhūteti | bhūtagrāmaḥ sthiracaraprāṇisamūho'vaśaḥ karmādhīnaḥ san tathā cedṛśajanmamṛtyupravāhasaṅkule prapañce'smin vivekināṃ vairāgyaṃ yuktamityuktam ||19||

__________________________________________________________

Like what you read? Consider supporting this website: