Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate |
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ||19||

The Subodhinī commentary by Śrīdhara

atra ca kṛtanāśākṛtābhyāgamaśaṅkāṃ vārayan vairāgyārthaṃ sṛṣṭipraylayapravāhasyāvicchedaṃ darśayati bhūtagrāma iti | bhūtānāṃ carācaraprāṇinām | grāmaḥ samūhaḥ | yaḥ prāgāsītsa evāyamaharāgame bhūtvā bhūtvā rātrerāgame pralīyante pralīya pralīya punarapyaharāgame'vaśaḥ karmādiparatantraḥ san prabhavati nānya ityarthaḥ ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

evamāśuvināśitve'pi saṃsārastha na nivṛttiḥ kleśakarmādibhiravaśatayā punaḥ punaḥ prādurbhāvātprādurbhūtasya ca punaḥ kleśādivaśenaiva tirobhāvāt | saṃsāre viparivartamānānāṃ sarveṣāmapi prāṇināmasvātantryādavaśānāmeva janmamaraṇādiduḥkhaprabandhasambandhādalamanena saṃsāreṇetivairāgyotpattyarthaṃ samānanāmarūpatvena ca punaḥ punaḥ prādurbhāvātkṛtanāśākṛtābhyāgamaparihārārthaṃ cāha bhūtagrāma iti | bhūtagrāmo bhūtasamudāyaḥ sthāvarajaṅgamalakṣaṇo yaḥ pūrvasmin kalpe sthitaḥ sa evāyametasmin kalpe jāyamāno'pi na tu pratikalpamanyo'nyacca | asatkāryavādānabhyupagamāt
|

sūryācandramasau dhātā yathāpūrvamakalpayat |
divaṃ ca pṛthivīṃ cāntarikṣamatho suvaḥ || iti śruteḥ | (MahānārāyaṇaU 1.65)

samānanāmarūpatvādāvṛttāvapyavirodhau darśanātsmṛteśca (Vs 1.3.30) iti nyāyācca | avaśa ityavidyākāmakarmādiparatantraḥ | he pārtha spaṣṭamitarat ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

evameva bhūtānāṃ carācaraprāṇināṃ grāmaḥ samūhaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

ye pralīnāste punarna bhaviṣyantīti kṛtahānyākṛtābhyāgamaśaṅkā syāttāṃ nirasyannāha bhūteti | bhūtagrāmaḥ sthiracaraprāṇisamūho'vaśaḥ karmādhīnaḥ san tathā cedṛśajanmamṛtyupravāhasaṅkule prapañce'smin vivekināṃ vairāgyaṃ yuktamityuktam ||19||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: