Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame |
rātryāgame pralīyante tatraivāvyaktasaṃjñake ||18||

The Subodhinī commentary by Śrīdhara

tatra kim ? ata āha avyaktāditi | kāryasyāvyaktaṃ rūpaṃ kāraṇātmakam | tasmādavyaktātkāraṇarūpādvyajyanta iti vyaktayaścarācarāṇi bhūtāni prādurbhavanti | kadā ? aharāgame brahmaṇo dinasyopakrame | tathā rātrerāgame brahmaśayane | tasminnevāvyaktasaṃjñake kāraṇarūpe pralayaṃ yānti | yadvā te'horātravida ityetanna vidhīyante | kintu te prasiddhā ahorātravido janā brahmaṇo yadaharvidustasyāhna āgame'vyaktādvyaktayaḥ prabhavanti | yāṃ ca rātriṃ vidustasyā rātrerāgame pralīyante iti dvayoranvayaḥ ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

yathoktairahorātraiḥ pakṣamāsādigaṇanayā pūrṇaṃ varṣaśataṃ prajāpateḥ paramāyuriti kālaparicchinnatvenānityo'sau | tena tallokātpunarāvṛttiyuktaiva | ye tu tato'rvācīnāsteṣāṃ tadaharmātraparicchinnatvāttattallokebhyaḥ punarāvṛttiriti kimu vaktavyamityāha avyaktāditi | atra dainandinasṛṣṭipralayoreva vaktumupakrāntatvāttatra cākāśādīnāṃ sattvādavyaktaśabdenākhyākṛtāvasthā nocyate | kintu prajāpateḥ svāpāvasthaiva | svāpāvasthaḥ prajāpatiriti yāvat | aharāgame prajāpateḥ prabodhasamaye'vyaktāttatsvāpāvasthārūpādvyaktayaḥ śarīraviṣayādirūpā bhogabhūtayaḥ prabhavanti vyavahārakṣamatayā
'bhivyajyante | rātryāgame tasya svāpakāle pūrvoktāḥ sarvā api vyaktayaḥ pralīyante tirobhavanti yata āvirbhūtāstatraivāvyaktasaṃjñake kāraṇe prāgukte svāpāvasthe prajāpatau ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

ye tu tato'rvācīnāstrilokasthāsteṣāṃ tu tasyāhanyahanyapi pāta ityāha avyaktāditi | atra dainandinasṛṣṭipralayayorākāśādīnāṃ sattvādavyaktaśabdena svāpāvasthaḥ prajāpatirevocyate iti madhusūdanasarasvatīpādāḥ | tataśca avyaktātsvāpāvasthātprajāpateḥ sakāśādvyaktayaḥ śarīraviṣayādirūpā bhogabhūmayo bhavanti vyavahārakṣamāḥ syuḥ | rātryāgame tasya svāpakāle pralīyante tasminneva tirobhavanti ||18||

The Gītābhūṣaṇa commentary by Baladeva

ye tu tasmādarvācīnāstrilokīvartinasteṣāṃ brahmaṇo dine pātaḥ syādityāha avyaktāditi | aharāgame brahmaṇo jāgarasamaye avyaktātsvāpāvasthāttasmātsarvā śarīrendriyabhogyabhogasthānarūpā vyaktayaḥ prabhavantyutpadyante | rātryāgame tasya svāpasamaye tatraiva brahmaṇyavyaktasaṃjñake svāpāvasthe kāraṇe tāḥ pralīyante tirobhavanti | atrāvyaktaśabdena pradhānaṃ nābhidheyaṃ dainandinasṛṣṭipralayayorupakramāt | tadā viyadādīnāṃ sthitatvācca | kintu svāpāvastho brahmaiva tasyārthaḥ ||18||

__________________________________________________________

Like what you read? Consider supporting this website: