Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ā brahmabhuvanāllokāḥ punarāvartino'rjuna |
māmupetya tu kaunteya punarjanma na vidyate ||16||

The Subodhinī commentary by Śrīdhara

sarva eva jīvā mahāsukṛtino'pi jāyante | madbhaktāstu tadvanna jāyanta ityāha ābrahmeti | brahmaṇo bhuvanaṃ satyalokaḥ tamabhivyāpya ||16||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavantamupāgatānāṃ samyagdarśināmapunarāvṛttau kathitāyāṃ tato vimukhānāmasamyagdarśināṃ punarāvṛttirarthasiddhetyāha ābrahmeti | ābrahmabhuvanātbhavantyatra bhūtānīti bhuvanaṃ lokaḥ | abhividhāvākāraḥ | brahmalokena saha sarve'pi lokā madvimukhānāmasamyagdarśināṃ bhogabhūtayaḥ punarāvartinaḥ punarāvartanaśīlāḥ | brahmabhavanāditi pāṭhe bhavanaṃ vāsasthānamiti sa evārthaḥ | he'rjuna svataḥprasiddhamahāpuruṣa |

kiṃ tadvadeva tvāṃ prāptānāmapi punarāvṛttirnetyāha māmīśvaramekamupetya tu | turlokāntaravailakṣaṇyadyotanārtho'vadhāraṇārtho | māmeva prāpya nirvṛttānāṃ he kaunteya mātṛto'pi prasiddhamahānubhāva punarjanma na vidyate punarāvṛttirnāstītyarthaḥ | atrārjuna kaunteyeti sambodhanadvayena svarūpataḥ kāraṇataśca śuddhirjñānasaṃpattaye sūcitā |

atreyaṃ vyavasthā | ye kramamuktiphalābhirupāsanābhirbrahmalokaṃ prāptāsteṣāmeva tatrotpannasamyagdarśanānāṃ brahmaṇā saha mokṣaḥ | ye tu pañcāgnividyādibhiratatkratavo'pi tatra gatāsteṣāmavaśyambhāvi punarjanma | ataeva kramamuktyabhiprāyeṇa brahmalokamabhisampadyate na ca punarāvartate, anāvṛttiḥ śabdātiti śrutisūtrayorupapattiḥ | itaratra teṣāmiha na punarāvṛttiḥ imaṃ mānavamāvartaṃ nāvartante itīhemamiti ca viśeṣaṇādgamanādhikaraṇakalpādanyatra punarāvṛttiḥ pratīyate ||16||

The Sārārthavarṣiṇī commentary by Viśvanātha

sarva eva jīvā mahāsukṛtino'pi jāyante madbhaktāstu tavanna jāyanta ityāha ābrahmeti | brahmaṇo bhuvanaṃ satyalokastamabhivyāpya ||16||

The Gītābhūṣaṇa commentary by Baladeva

madvimukhāstu karmaviśeṣaiḥ svargādilokān prāptā api tebhyaḥ patantītyāha ābrahmeti | abhividhāvākāraḥ brahma bhuvanaṃ vyāpyetyarthaḥ | brahmalokena saha sarve svargādayo lokāstattadvartino jīvāstattatkarmakṣaye sati punarāvartino bhūmau punarjanma labhante | māmupetyeti punaḥ kathanaṃ dṛḍhīkaraṇārtham | atredaṃ bodhyaṃ pañcāgnividyayā mahāhavamaraṇādinā ye brahmalokaṃ gatāsteṣāṃ bhogānte pātaḥ syāt | ye tu saniṣṭhāḥ pareśabhaktāḥ svargādilokān krameṇānubhavantastatra gatāsteṣāṃ tu na tasmātpātaḥ | kintu tallokavināśe tatpatinā saha
pareśalokaprāptireva

brahmaṇā saha te sarve samprāpte pratisañcare |
parasyānte kṛtātmānaḥ praviśanti paraṃ padam || iti smaraṇāditi ||16||

__________________________________________________________

Like what you read? Consider supporting this website: