Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

māmupetya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ ||15||

The Subodhinī commentary by Śrīdhara

yadyevaṃ tvaṃ sulabho'si tataḥ kiṃ ? ata āha māmiti | uktalakṣaṇā mahātmāno madbhaktā māṃ prāpya punarduḥkhāśrayamantiyaṃ ca janma na prāpnuvanti | yataste paramāṃ samyaksiddhiṃ mokṣameva prāptāḥ | punarjanmano duḥkhānāṃ cālayaṃ sthānaṃ te māmupetya na prāpnuvantīti ||15||

The Gūḍhārthadīpikā commentary by Madhusūdana

bhagavantaṃ prāptāḥ punarāvartante na veti sandehe nāvartanta ityāha māmiti | māmīśvaraṃ prāpya punarjanma manuṣyādidehasambandhaṃ kīdṛśaṃ duḥkhālayaṃ garbhavāsayonidvāranirgamanādyanekaduḥkhasthānam | aśāśvatamasthiraṃ dṛṣṭanaṣṭaprāyaṃ nāpnuvanti punarnāvartanta ityarthaḥ | yato mahātmnāno rajastamomalarahitāntaḥkaraṇā śuddhasattvāḥ samutpannasamyagdarśanā mallokabhogānte paramāṃ sarvotkṛṣṭāṃ saṃsiddhiṃ muktiṃ gatāste | atra māṃ prāpya siddhiṃ gatā iti vadatopāsakānāṃ
kramamuktirdarśitā ||15||

The Sārārthavarṣiṇī commentary by Viśvanātha

tvāṃ prāptavatastasya kiṃ syādityāha māmiti | duḥkhālayaṃ duḥkhapūrṇam | aśāśvatamanityaṃ ca janma nāpnuvanti kintu sukhapūrṇaṃ janma majjanmatulyaṃ prāpnuvanti | śāśvatastu dhruvo nityaḥ sadānanaḥ sanātanaḥ ityamaraḥ | yadā vasudevagṛhe sukhapūrṇaṃ nityabhūtamaprākṛtaṃ majjanma bhavettadeva teṣāṃ madbhaktānāmapi mannityasaṅgināṃ janma syānnānyadā iti bhāvaḥ | paramāmiti anye bhaktāḥ saṃsiddhiṃ prāpnuvanti ananyacetasastu paramāṃ saṃsiddhiṃ mallīlāparikaratāmityarthaḥ |
tenoktalakṣaṇebhyaḥ sarvabhaktebhyo dṛśyaśraiṣṭhyaṃ dyotitam ||15||

The Gītābhūṣaṇa commentary by Baladeva

tāṃ labdhavataḥ kiṃ phalaṃ syādityapekṣāyāmāha māmiti | māmuktalakṣaṇamupetya prāpya punaḥ prapañce janma nāpnuvanti nāvartanta ityarthaḥ | kīdṛśaṃ janmetyāha duḥkhālayaṃ garbhavāsādibahukleśapūrṇam | aśāśvatamanityaṃ dṛṣṭanaṣṭaprāyaṃ śāśvatastu dhruvo nityaḥ ityamaraḥ | yataste paramāṃ sarvotkṛṣṭāṃ saṃsiddhiṃ gatiṃ māmeva gatā labdhavantaḥ avyakto'kṣara ityuktastamāhuḥ paramāṃ gatimiti vakṣyati | kīdṛśāste mahātmāno'tyudāramnanasaḥ
vijñānānandanidhiṃ bhaktaprasādābhimukhaṃ bhaktāyattasarvasvaṃ māṃ vinānyatsārṣṭyādikamagaṇayanto madeekajīvātavo bhavantyataste māmeva saṃsiddhiṃ gatāḥ | atrānanyacetaso'sya svaikāntinaḥ svaniṣṭhebhyaḥ svabhaktebhyaḥ śraiṣṭhyaṃ ucyate ||15||

__________________________________________________________

Like what you read? Consider supporting this website: