Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||6||

The Subodhinī commentary by Śrīdhara

na kevalaṃ māṃ smaranmadbhāvaṃ prāpnotīti niyamaḥ | kiṃ tarhi? yaṃ yamiti | yaṃ yaṃ bhāvaṃ devatāntaraṃ vānyamapi vāntakāle smaran dehaṃ tyajati taṃ tameva smaryamāṇaṃ bhāvaṃ prāpnoti | antakāle bhāvaviśeṣasmaraṇe hetuḥ | sadā tadbhāvabhāvita iti sarvadā tasya bhāvo bhāvanā anucintanam | tena bhāvito vāsitacittaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

antakāle bhagavantamanudhyāyato bhagavatprāptirniyateti vaditumanyadapi yatkiṃcidapi yatkiṃcittatkāle dhyāyato dehaṃ tyajatastatprāptiravaśyambhāvinīti darśayati yaṃ yamiti | na kevalaṃ māṃ smaranmadbhāvaṃ yātīti niyamaḥ kiṃ tarhi yaṃ yaṃ cāpi bhāvaṃ devatāviśeṣaṃ cakārādanyadapi yatkiṃcidvā smaraṃścintayannante prāṇaviyogakāle kalevaraṃ tyajati sa taṃ tameva smaryamāṇaṃ bhāvameva nānyameti prāpnoti | he kaunteyeti pitṛṣvasṛputratvena snehātiśayaṃ sūcayati | tena cāvaśyānugrāhyatvaṃ tena ca pratāraṇāśaṅkāśūnyatvamiti |

antakāle smaraṇodyamāsambhave'pi pūrvābhyāsajanitā vāsanaiva smṛtiheturityāha sadā sarvadā tasmin devatāviśeṣādau bhāvo bhāvanā vāsanā tadbhāvaḥ sa bhāvitaḥ sampādito yena sa tathā bhāvitatadbhāva ityarthaḥ | ādhitāgnyāderākṛtigaṇatvādbhāvitapadasya paranipātaḥ | tadbhāvena taccintanena bhāvito vāsitacitta iti ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

māmeva smaranmāṃ prāpnotītivanmadanyamapi smaranmadanyameva prāpnotītyāha yaṃ yamiti | tasya bhāvena bhāvanenānucintanena bhāvito vāsitastanmayībhūtaḥ ||6||

The Gītābhūṣaṇa commentary by Baladeva

na ca matsmarteiva madbhāvaṃ yātīti niyamaḥ | kintvanyasmartāpyanyabhāvaṃ yātītyāha yaṃ yamiti | bhāvaṃ padārtham | taṃ tameva bhāvadehatyāgottaramevaiti | yathā bharato dehānte mṛgaṃ cintayanmṛgo'bhūt | antimasmṛtiśca pūrvasmṛtiviṣayaiva bhavatītyāha sadeti | tadbhāvabhāvitastatsmṛtivāsitacittaḥ ||6||

__________________________________________________________

Like what you read? Consider supporting this website: