Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yaṃ yaṃ vāpi smaran bhāvaṃ tyajatyante kalevaram |
taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ||6||

The Subodhinī commentary by Śrīdhara

na kevalaṃ māṃ smaranmadbhāvaṃ prāpnotīti niyamaḥ | kiṃ tarhi? yaṃ yamiti | yaṃ yaṃ bhāvaṃ devatāntaraṃ vānyamapi vāntakāle smaran dehaṃ tyajati taṃ tameva smaryamāṇaṃ bhāvaṃ prāpnoti | antakāle bhāvaviśeṣasmaraṇe hetuḥ | sadā tadbhāvabhāvita iti sarvadā tasya bhāvo bhāvanā anucintanam | tena bhāvito vāsitacittaḥ ||6||

The Gūḍhārthadīpikā commentary by Madhusūdana

antakāle bhagavantamanudhyāyato bhagavatprāptirniyateti vaditumanyadapi yatkiṃcidapi yatkiṃcittatkāle dhyāyato dehaṃ tyajatastatprāptiravaśyambhāvinīti darśayati yaṃ yamiti | na kevalaṃ māṃ smaranmadbhāvaṃ yātīti niyamaḥ kiṃ tarhi yaṃ yaṃ cāpi bhāvaṃ devatāviśeṣaṃ cakārādanyadapi yatkiṃcidvā smaraṃścintayannante prāṇaviyogakāle kalevaraṃ tyajati sa taṃ tameva smaryamāṇaṃ bhāvameva nānyameti prāpnoti | he kaunteyeti pitṛṣvasṛputratvena snehātiśayaṃ sūcayati | tena cāvaśyānugrāhyatvaṃ tena ca pratāraṇāśaṅkāśūnyatvamiti |

antakāle smaraṇodyamāsambhave'pi pūrvābhyāsajanitā vāsanaiva smṛtiheturityāha sadā sarvadā tasmin devatāviśeṣādau bhāvo bhāvanā vāsanā tadbhāvaḥ sa bhāvitaḥ sampādito yena sa tathā bhāvitatadbhāva ityarthaḥ | ādhitāgnyāderākṛtigaṇatvādbhāvitapadasya paranipātaḥ | tadbhāvena taccintanena bhāvito vāsitacitta iti ||6||

The Sārārthavarṣiṇī commentary by Viśvanātha

māmeva smaranmāṃ prāpnotītivanmadanyamapi smaranmadanyameva prāpnotītyāha yaṃ yamiti | tasya bhāvena bhāvanenānucintanena bhāvito vāsitastanmayībhūtaḥ ||6||

The Gītābhūṣaṇa commentary by Baladeva

na ca matsmarteiva madbhāvaṃ yātīti niyamaḥ | kintvanyasmartāpyanyabhāvaṃ yātītyāha yaṃ yamiti | bhāvaṃ padārtham | taṃ tameva bhāvadehatyāgottaramevaiti | yathā bharato dehānte mṛgaṃ cintayanmṛgo'bhūt | antimasmṛtiśca pūrvasmṛtiviṣayaiva bhavatītyāha sadeti | tadbhāvabhāvitastatsmṛtivāsitacittaḥ ||6||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: