Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

arjuna uvāca
kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama |
adhibhūtaṃ ca kiṃ proktamadhidaivaṃ kimucyate ||1||

The Subodhinī commentary by Śrīdhara


brahmakarmādhibhūtādi viduḥ kṛṣṇaikacetasaḥ |
ityuktaṃ brahmakarmādi spaṣṭamaṣṭama ucyate ||

pūrvādhyāyānte bhagavatopakṣiptānāṃ brahmādhyātmādisaptānāṃ padarthānāṃ tattvaṃ jijñāsurarjuna uvāca kiṃ tadbrahmeti dvābhyām | spaṣṭo'rthaḥ ||1||

The Gūḍhārthadīpikā commentary by Madhusūdana

pūrvādhyāyānte te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilamityādinā sārdhaślokena saptapadārthā jñeyatvena bhagavatā sūtritāsteṣāṃ vṛttisthānīyo'yamaṣṭamo'dhyāya ārabhyate | tatra sūtritāni saptavastūni viśeṣato bubhutsamānaḥ ślokābhyām | tajjñeyatvenoktaṃ brahma kiṃ sopādhikaṃ nirupādhikaṃ | evamātmānaṃ dehamadhikṛtya tasminnadhiṣṭhāne tiṣṭhatītyadhyātmaṃ kiṃ śrotrādikaraṇagrāmo pratyakcaitanyaṃ | tathā karma cākhilamityatra kiṃ karma yajñarūpamanyadvā vijñāntaṃ yajñaṃ tanute karmāṇi tanute'pi ca iti śrutau dvaividhyaśravaṇāt |

tava mama ca samatvātkathaṃ tvaṃ māṃ pṛcchasīti śaṅkāmapanudan sarvapuruṣebhya uttamasya sarvajñasya tava na kiṃcidajñeyamiti saṃbodhanena sūcayati he puruṣottameti | adhibhūtaṃ ca kiṃ proktaṃ pṛthivyādibhūtamadhikṛtya yatkiṃcitkāryamadhibhūtapadena vivakṣitaṃ kiṃ samastameva kāryajātam | cakāraḥ sarveṣāṃ praśnānāṃ samuccayārthaḥ | adhidaivaṃ kimucyate devatāviṣayamanudhyānaṃ sarvadaivateṣvādiytamaṇḍalādiṣvanusyūtaṃ caitanyaṃ ||1||

The Sārārthavarṣiṇī commentary by Viśvanātha

pārthapraśnottaraṃ yogaṃ miśrāṃ bhaktiṃ prasaṅgataḥ |
śuddhāṃ ca bhaktiṃ provāca dve gatī api cāsṭame ||

pūrvādhyāyānte brahmādisaptapadārthānāṃ jñānaṃ bhagavatoktam | atra teṣāṃ tattvaṃ jijñāsuḥ pṛcchati dvābhyām | atra dehe ko'dhiyajño yajñādhiṣṭhātā, sa cāsmin dehe kathaṃ jñeya ityuttarasyānusaṅgī ||12||

The Gītābhūṣaṇa commentary by Baladeva


utkān pṛṣṭaḥ kramādvyākhyadbrahmādīn hariraṣṭame |
yogamiśrāṃ ca śuddhāṃ ca bhaktimārgadvayaṃ tathā ||

pūrvādhyāyānte mumukṣāṇāṃ jñeyatayoddiṣṭān brahmādīn saptārthān viboddhumarjunaḥ pṛcchati | kiṃ tadbrahmeti kiṃ paramātmacaitanyaṃ | kiṃ jīvātmacaitanyaṃ tadbrahmetyarthaḥ | kimadhyātmamiti ātmānaṃ dehamadhikṛtyeti nirukteḥ | śrotrādīndriyavṛndaṃ sūkṣmabhūtavṛndaṃ taditi | āvayostaulyātkimiti māṃ pṛcchasīti śaṅkāṃ nivartayituṃ sambodhanaṃ he puruṣottameti | pareśatvāttava sarvaṃ suviditaṃ na tu memeti bhāvaḥ | adhibhūtaṃ ca kimiti bhūtānyadhikṛtyeti nirukterghaṭyādikāryaṃ sthūlaśarīraṃ
taditi | adhidaivaṃ kimiti devatāviṣayakamanudhyānaṃ samaṣṭirvirāṭvā taditi ||1||

__________________________________________________________

Like what you read? Consider supporting this website: