Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ |
prayāṇakāle'pi ca māṃ te viduryuktacetasaḥ ||30||

The Subodhinī commentary by Śrīdhara

na caivaṃbhūtānāṃ yogabhraṃśaśaṅkāpītyāha sādhibhūteti | adhibhūtādiśabdānāmarthaṃ śrībhagavānevottarādhyāye vyākhyāsyati | adhibhūtenādhidaivena ca sahādhiyajñena ca saha māṃ ye jānanti te yuktacetaso mayyāsaktamanasaḥ prayāṇakāle'pi maraṇasamaye'pi māṃ vidurjānanti | na tu tadapi vyākulībhūya māṃ vismaranti | ato madbhaktānāṃ na yogabhraṃśaśaṅketi bhāvaḥ ||30||

kṛṣṇabhaktairayatnena brahmajñānamavāpyate |
iti vijñānayogārthaṃ saptame saṃprakāśitam ||

iti śrīśrīdharasvāmikṛtāyāṃ bhagavadgītāṭīkāyāṃ subodhinyāṃ
vijñānayogo nāma saptamo'dhyāyaḥ
||7||

The Gūḍhārthadīpikā commentary by Madhusūdana

na caivaṃbhūtānāṃ madbhaktānāṃ mṛtyukāle'pi vivaśakaraṇatayā madvismaraṇaṃ śaṅkanīyaṃ, yataḥ sādhibhūtādhidaivamadhibhūtādidaivābhyāṃ sahitaṃ tathā sādhiyajñaṃ cādhiyajñena ca sahitaṃ māṃ ye viduścintayanti te yuktacetasaḥ sarvadā mayi samāhitacetasaḥ santastatsaṃskārapāṭavātprayāṇakāle prāṇotkramaṇakāle karaṇagrāmasyātyantavyagratāyāmapi | cakārādayatnenaiva matkṛpayā māṃ sarvātmānaṃ vidurjānanti | teṣāṃ mṛtikāle'pi madākāraiva cittavṛttiḥ pūrvopacitasaṃskārapāṭavādbhavati | tathā ca te madbhaktiyogātkṛtārthā eveti bhāvaḥ |

adhibhūtādhidaivādhiyajñaśabdānuttare'dhyāye'rjunapraśnapūrvakaṃ vyākhyāsyati bhagavāniti sarvamanāvilam | tadatrottamādhikāriṇaṃ prati jñeyaṃ madhyamādhikāriṇaṃ prati ca dhyeyaṃ lakṣaṇayā mukhyayā ca vṛttyā tatpadapratipādyaṃ brahma nirūpitam ||30||

iti śrīmatparamahaṃsaparivrājakācāryaśrīviśveśvarasarasvatīpādaśiṣyaśrīmadhusūdanasarasvatīviracitāyāṃ śrīmadbhagavadgītāgūḍhārthadīpikāyāmadhikāribhedena jñeyadhyeyapratipādyatattvabrahmanirūpaṇaṃ nāma
saptamo'dhyāyaḥ ||7||

The Sārārthavarṣiṇī commentary by Viśvanātha

madbhaktiprabhāvādyeṣāmīdṛśaṃ majjñānaṃ syātteṣāmantakāle'pi tadeva jñānaṃ syāt | na tvanyeṣāmiva karmopasthāpitā bhāvidehaprāptyanurūpā matirityāha sādhibhūteti | adhibhūtādayo'grimādhyāye vyākhyāsyante | bhaktā eva harestattvavido māyāṃ taranti, te coktāḥ ṣaḍvidhā atretyadhyāyārtho nirūpitaḥ ||30||

iti sārārthavarṣiṇyāṃ harṣiṇyāṃ bhaktacetasām |
gītāsu saptamo'dhyāyaḥ saṅgataḥ saṅgataḥ satām ||7||

The Gītābhūṣaṇa commentary by Baladeva

na ca tatsevayā prāptaṃ tajjñānaṃ kadācidapi bhraṃśetyāha sādhīti | adhibhūtenādhidaivenādhiyajñena ca sahitaṃ māṃ ye viduḥ satprasaṅgājjānanti, te prayāṇakāle mṛtyusamaye'pi māṃ vidurna tu tadanyavadvyagrāḥ santo māṃ vismarantītyarthaḥ ||30||

māṃ vidustattvato bhaktā manmāyāmuttaranti te |
te punaḥ pañcadhetyeṣa saptamasya vinirṇayaḥ ||

iti śrīmadbhagavadgītopaniṣadbhāṣye saptamo'dhyāyaḥ |
||7||

**********************************************************

Bhagavadgita 8

Like what you read? Consider supporting this website: