Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

jarāmaraṇamokṣāya māmāśritya yatanti ye |
te brahma tadviduḥ kṛtsnamadhyātmaṃ karma cākhilam ||29||

The Subodhinī commentary by Śrīdhara

evaṃ ca māṃ bhajantaḥ sarvaṃ vijñeyaṃ vijñāya kṛtārthāḥ bhavantītyāha jareti | jarāmaraṇayormokṣāya nirasanārthaṃ māmāśritya ye prayatante te tatparaṃ brahma viduḥ | kṛtsnamadhyātmaṃ ca viduḥ | yena tatprāptavyaṃ taṃ dehādivyatiriktaṃ śuddhamātmānaṃ ca jānantītyarthaḥ | tatsādhanabhūtamakhilaṃ sarahasyaṃ karma ca jānantītyarthaḥ ||29||

The Gūḍhārthadīpikā commentary by Madhusūdana

athedānīmarjunasya praśyanutthāpayituṃ sūtrabhūtau ślokāvucyete | anayoreva vṛttisthānīya uttaro'dhyāyo bhaviṣyati jareti | ye saṃsāraduḥkhānnirviṇṇā jarāmaraṇayormokṣāya jarāmaraṇādivividhaduḥsahasaṃsāraduḥkhanirāsāya tadekahetuṃ māṃ saguṇaṃ bhagavantamāśrityetarasarvavaimukhyena śaraṇaṃ gatvā yatanti yatante madarpitāni phalābhisandhiśūnyāni vihitāni karmāṇi kurvanti te krameṇa śuddhāntaḥkaraṇāḥ santastajjagatkāraṇaṃ māyādhiṣṭhānaṃ śuddhaṃ paraṃ brahma nirguṇaṃ tatpadalakṣyaṃ māṃ viduḥ
| karma ca tadubhayavedanasādhanaṃ gurūpasadanaśravaṇamananaādyakhilaṃ niravaśeṣṃ phalāvyabhicāri vidurjānantītyarthaḥ ||29||

The Sārārthavarṣiṇī commentary by Viśvanātha

tadevamārtādyāstrayaḥ sakāmā māṃ bhajantaḥ kṛtārthā bhavantīti | devatāntaraṃ bhajantastu cyavanta ityuktvā svasyābhajane'pyadhikāriṇaścoktā bhagavatā | idānīmanyaḥ sakāmaḥ caturtho'pi madbhakto'stītyāha jareti | jarāmaraṇayormokṣāya nāśāya ye yogino yatanti yatante | ye mokṣakāmā māṃ bhajantīti phalito'rthaḥ | te taṃ prasiddhaṃ brahma tathā kṛtsnamātmānaṃ dehamadhikṛtya bhoktṛtayā vartamānamadhyātmaṃ jīvātmānamakhilaṃ karma ca nānāvidhakarmajanyaṃ jīvasya saṃsāraṃ ca madbhaktiprabhāvādeva vidurjānanti ||29||

The Gītābhūṣaṇa commentary by Baladeva

tadevamārtādayaḥ sakāmā madbhaktāḥ kāmānanubhūyānte māṃ prapadya vindanti madanyadevabhaktāstu saṃsarantītyuktam | atha tebhyo'nyo'pi sakāmo madbhakto'stītyucyate jareti | ye jarāmaraṇābhyāṃ vimokṣāya tanmātrakāmāḥ santo māmāśritya madarcāṃ sevitvā yatante | tatpraṇāmādi kurvanti | te tatprasiddhaṃ brahma kṛtsnaṃ saparikaraṃ viduradhyātmaṃ cākhilaṃ karma ca viduḥ | brahmādiśabdānāmadhibhūtādiśabdānāṃ cārthāḥ parasminnadhyāye bhagavataiva vyākhyāsyante | madarcāsevayā vijñeyaṃ vijñāya muktiṃ labhante, na tu madvaśyatākarīṃ matpriyatāmityarthaḥ
| smṛtiścaivamāha sakṛdyadaṅga pratmāntarahitā monamayīṃ bhāgavatīṃ dadau gatimityādyā ||29||

_________________________________________________________

Like what you read? Consider supporting this website: