Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

yeṣāṃ tvantagataṃ pāpaṃ janānāṃ puṇyakarmaṇām |
te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ ||28||

The Subodhinī commentary by Śrīdhara

kutastarhi kecana tvāṃ bhajanto dṛśyante ? tatrāha yeṣāmiti | yeṣāṃ tu puṇyacaraṇaśīlānāṃ sarvapratibandhakaṃ pāpamantagataṃ naṣṭaṃ te dvandvanimittena mohena nirmuktā dṛḍhavratā ekāntinaḥ santo bhajante ||28||

The Gūḍhārthadīpikā commentary by Madhusūdana

yadi sarvabhūtāni saṃmohaṃ yānti, kathaṃ tarhi caturvidhā bhajante māmityuktam ? satyaṃ, sukṛtātiśayena teṣāṃ kṣīṇapāpatvādityāha yeṣāmiti | yeṣāṃ tvitaralokavilakṣaṇānāṃ janānāṃ saphalajanmanāṃ puṇyakarmaṇāmanekajanmasu puṇyācaraṇaśīlānāṃ taistaiḥ puṇyaiḥ karmabhirjñānapratibandhakaṃ pāpamantagatamantamavasānaṃ prāptaṃ te pāpābhāvena tannimittena dvandvamohena rāgadveṣādinibandhanaviparyāsena svata eva nirmuktāḥ punarāvṛttyayogyatvena tyaktā dṛḍhavratā acālyasaṃkalpāḥ sarvathā bhagavān
eva bhajnīyaḥ sa caivaṃrūpa eveti pramāṇajanitāprāmāṇyaśaṅkāśūnyavijñānāḥ santo māṃ paramātmānaṃ bhajante'nanyaśaraṇāḥ santaḥ sevante etādṛśā eva caturvidhā bhajante māṃ ityatra sukṛtiśabdenoktāḥ | ataḥ sarvabhūtāni saṃmohaṃ yāntītyutsargaḥ | teṣāṃ madhye ye sukṛtinaste saṃmohaśūnyā māṃ bhajanta ityapavāda iti na virodhaḥ | ayamevotsargaḥ prāgapi pratipāditastribhirguṇamayairbhāvairityatra | tasmātsarttvaśodhakapuṇyakarmasaṃcāya sarvadā yatanīyamiti bhāvaḥ ||28||

The Sārārthavarṣiṇī commentary by Viśvanātha

tarhi keṣāṃ bhaktāvadhikāra ityata āha yeṣāṃ puṇyakarmaṇāṃ pāpaṃ tvaṃ tu gatamantakālaṃ prāntaṃ naśyadavasthaṃ, na tu samyaknaṣṭamityarthaḥ | teṣāṃ sattvaguṇodreke sati tamoguṇahrāsaḥ | tasmin sati tatkāryo moho'pi hrasati | mohahrāse sati te khalu atyāsaktirahitā yādṛcchikamadbhaktasaṅgena bhajante mātram | ye tu bhajanādyabhyāsataḥ samyaknaṣṭapāpāste mohena niḥśeṣeṇa muktā dṛḍhavratāḥ prāptaniṣṭhāḥ santo māṃ bhajante | na caivaṃ puṇyakarmaiva sarvavidhayoḥ bhakteḥ
kāraṇamiti mantavyam |

yaṃ na yogena sāṅkhyena dānavratatapo'dhvaraiḥ |
vyākhyāsvādhyāyasannyāsaiḥ prāpnuyādyatnavānapi || [BhP 11.12.9]

iti bhagavadukteḥ | kevalabhaktiyogasya puṇyādikarmāśrayaṃ naiva kāraṇamiti bahuśaḥ pratipādanāt ||28||

The Gītābhūṣaṇa commentary by Baladeva

nanu keṣāṃcittvadbhaktiḥ pratīyate na syāt | sarvabhūtāni sarge saṃmohaṃ yāntītyukteriti cettatrāha yeṣāṃ prāṇināṃ yādṛcchikamahattamadṛṣṭipātātpāpamantagataṃ nāśaṃ prāptamabhūtviṣṇorbhūtāni bhūtānāṃ pāvanāya caranti hi [BhP 11.2.28] iti smṛteḥ | kīdṛśānāmityāha puṇyeti | puṇyaṃ manojñaṃ karma mahattamavīkṣaṇarūpaṃ yeṣāṃ puṇyaṃ tu cārvapi ityamaraḥ | te dṛḍhavratā mahatprasaṅgaprāptaniṣṭhā dvandvamohena nirmuktā mattattvajñāḥ santo māṃ bhajante ||28||

_________________________________________________________

Like what you read? Consider supporting this website: