Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avyaktaṃ vyaktimāpannaṃ manyante māmabuddhayaḥ |
paraṃ bhāvamajānanto mamāvyayamanuttamam ||24||

The Subodhinī commentary by Śrīdhara

nau ca samāne prayāse mahati ca phalaviśeṣe sati sarve'pi kimiti devatāntaraṃ hitvā tvāmeva na bhajanti ? tatrāha avyaktamiti | avyaktaṃ prapañcātītaṃ māṃ vyaktiṃ manuṣyamatsyakūrmādibhāvaṃ prāptamalpabuddhayo manyante | tatra hetuḥ mama paraṃ bhāvaṃ svarūpamajānantaḥ | kathambhūtam ? avyayaṃ nityam | na vidyata uttamo bhāvo yasmāttatmadbhāvam | ato jagadrakṣaṇārthaṃ līlayāviṣkṛtanānāviśuddhorjitasattvamūrtiṃ māṃ parameśvaraṃ ca svakarmanirmitabhautikadehaṃ ca devatāntaraṃ samaṃ paśyanto mandamatayo māṃ
nātīvādriyante | pratyuta kṣipraphaladaṃ devatāntarameva bhajanti | te coktaprakāreṇāntavatphalaṃ prāpunvantītyarthaḥ ||24||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ bhagavadbhajanasya sarvottamaphalatve'pi kathaṃ prāyeṇa prāṇino bhagavadvimukhyā ityatra hetumāha bhagavānavyaktamiti | avyaktaṃ dehagrahaṇātprākkāryākṣamatvena sthitamidānīṃ vasudevagṛhe vyaktiṃ bhautikadehāvacchedena kāryakṣamatāṃ prāptaṃ kaṃcijjīvameva manyante māmīśvaramapyabuddhayo vivekaśūnyāḥ | avyaktaṃ sarvakāraṇamapi māṃ vyaktiṃ kāryarūpatāṃ matsyakūrmādyanekāvatārarūpeṇa prāptamiti |

kathaṃ te jīvāstvāṃ na viviñcanti ? tatrābuddhaya ityuktaṃ hetuṃ vivṛṇoti | paraṃ sarvakāraṇarūpamavyayaṃ nityaṃ mama bhāvaṃ svarūpaṃ sopādhikamajānantastathā nirupādhikamapyanuttamaṃ sarvotkṛṣṭamanatiśayādvitīyaparamānandaghanamanantaṃ mama svarūpamajānanto jīvānukārikāryadarśanājjīvameva kaṃcinmāṃ manyante | tato māmanīśvaratvenābhimataṃ vihāya prasiddhaṃ devatāntarameva bhajante | tataścāntavadeva phalaṃ prāpnuvantītyarthaḥ | agre ca vakṣyate avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam [Gītā 9.11] iti ||24||

The Sārārthavarṣiṇī commentary by Viśvanātha

devatāntarabhaktānāmalpamedhasāṃ vārtā dūre tāvadāstām | vedādisamastaśāstradarśino'pi mattattvaṃ na jānanti |

athāpi te deva padāmbujadvaya
prasādaleśānugṛhīta eva hi |
jānāti tattvaṃ bhagavanmahimno
na cānya eko'pi ciraṃ vicinvan || [BhP 10.14.29]

iti brahmaṇāpi māṃ pratyuktam | ato madbhaktān vinā mattattvajñāne sarvatra vālpabuddhaya ityāha avyaktaṃ prapañcātītaṃ nirākāraṃ brahmaiva māṃ māyikākāratvenaiva vyaktiṃ vasudevagṛhe janma prāptaṃ nirbuddhayo manyante māyikākāyasyaiva dṛśyatvāditi bhāvaḥ | yato mama paraṃ bhāvaṃ māyātītaṃ svarūpaṃ janmakarmalīlādikamajānantaḥ | bhāvaṃ kīdṛśam ? avyayaṃ nityamanuttamaṃ sarvotkṛṣṭam | bhāvaḥ sattā svabhāvābhiprāyaceṣṭātmajanmasu | kriyālīlāpadārtheṣu iti medinī | bhagavatsvarūpaguṇajanmakarmalīlānāmanādyantatvena nityatvaṃ śrīrūpagosvāmicaraṇairbhāgavatāmṛtagranthe
pratipāditam | mama paraṃ bhāvaṃ svarūpamavyayaṃ nityaṃ viśuddhorjitasattvamūrtṃ iti svāmicaraṇaiścoktam ||24||

The Gītābhūṣaṇa commentary by Baladeva

atha vārtā madanyadevayājināmalpamedhasāmupaniṣanniṣṇātānāmapi madbhaktiriktānāṃ mattattvadhīrna syādityāśayenāha avyaktamiti | abuddhayo mattattvayāthātmyabuddhiśūnyā janā avyaktaṃ svaprakāśātmavigrahatvādindriyāviṣayaṃ māṃ vyaktimāpannaṃ tadviṣayāṃ manyante | devakyāṃ vasudevātsattvotkṛṣṭena karmaṇā sañjātamitararājaputratulyaṃ māṃ vadanti | yataste madabhijñasatprasaṅgābhāvānmama bhāvaṃ paramavyayamanuttamamajānantaḥ

bhāvaḥ sattā svabhāvābhiprāyaceṣṭātmajanmasu |
kriyālīlāpadārtheṣu vibhūtibudhajantuṣu || iti medinīkāraḥ |

madbhaktihīnāste mama svarūpaguṇajanmalīlādilakṣaṇabhāvaṃ māyāditaḥ paramato'vyayaṃ nityamanuttamaṃ sarvottamaṃ na, kintvanyavanmāyikamanityaṃ sādhāraṇaṃ ca gṛhṇanta ityarthaḥ | svarūpaṃ harervijñānānandaikarasaṃ vijñānamānandaṃ brahma ityādeḥ | sārvajñādiguṇagaṇastasya svarūpānubandhī anantakalyāṇaguṇātmako'sau ityādeḥ | abhivyaktimātraṃ janma ajo'pi sanityādeḥ | parantu avyaktasyaiva bhajatsu prasādenaivābhivyaktiśīlaṃ [MBh 12.323.18]

na śakyaḥ sa tvayā draṣṭumasmābhirvā bṛhaspate |
yasya prasādaṃ kurute sa vai taṃ draṣṭumarhati || ityādeḥ ||24||

_________________________________________________________

Like what you read? Consider supporting this website: