Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tejastejasvināmaham ||10||

The Subodhinī commentary by Śrīdhara

kiṃ ca bījamiti | sarveṣāṃ carācarāṇāṃ bhūtānāṃ bījaṃ sajātīyakāryotpādanasāmarthyam | sanātanaṃ nityamuttarottarasarvakāryeṣvanusyūtam | tadeva bījaṃ madvibhūtiṃ viddhi | na tu prativyakti vinaśyam | tathā buddhimatāṃ buddhiḥ prajñāhamasmi | tejasvināṃ pragalbhānāṃ tejaḥ pragalbhatām ||10||

The Gūḍhārthadīpikā commentary by Madhusūdana

sarvāṇi bhūtāni svasvabījeṣu protāni na tu svayīti cennetyāha bījamiti | yatsarvabhūtānāṃ sthāvarajaṅgamānāmekaṃ bījaṃ kāraṇam | sanātanaṃ nityaṃ bījāntarānapekṣaṃ na tu prativyaktibhinnamanityaṃ tadavyākṛtākhyaṃ sarvabījaṃ māmeva viddhi na tu madbhinnaṃ he pārtha | ato yuktamekasminneva mayi sarvabīje protatvaṃ sarveṣāmityarthaḥ | kiṃ ca buddhistattvātattvavivekasāmarthyaṃ tādṛśabuddhimatāmahamasmi | buddhirūpe mayi buddhimantaḥ protā viśeṣaṇābhāve viśiṣṭābhāvasyoktatvāt | tathā tejaḥ prāgalbhyaṃ
parābhibhavasāmarthyaṃ pariścānabhibhāvyatvaṃ tejasvināṃ tathāvidhaprāgalbhyayuktānāṃ yattadahamasmi, tejorūpe mayi tejasvinaḥ protā ityarthaḥ ||10||
viśvanāthaḥ bījamavikṛtaṃ kāraṇaṃ pradhānākhyamityarthaḥ | sanātanaṃ nityaṃ buddhimatāṃ buddhireva sāraḥ ||10||

The Gītābhūṣaṇa commentary by Baladeva

sarvabhūtānāṃ carācarāṇāṃ yadekabījaṃ sanātanaṃ nityaṃ, na tu prativyaktibhinnamanityaṃ tatpradhānākhyaṃ sarvabījaṃ māmeva viddhi tadrūpayā vibhūtyā tānyahaṃ pālayāmi tatpareṇa hi tāni puṣyante | buddhiḥ sārāsāravivekavatī | tejaḥ prāgalbhyaṃ parābhibhavasāmarthyaṃ parānabhibhāvyatvaṃ ca ||10||

_________________________________________________________

Like what you read? Consider supporting this website: